SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ दीधितिः२ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀ સાધ્યતાવચ્છેદકતા-અવચ્છેદક સંબંધ ગણાય.] ܀܀ ܀ ܀܀ ܀܀ 1 जागदीशी -- एवञ्च दण्डत्वमित्यत्र भावार्थो न विवक्षितः। *परम्परासम्बद्धं * तादृशसम्बन्धावच्छिन्नमित्यर्थः । ܀܀ ܀܀ ܀ ܀܀ ܀܀ ܀ ܀ ܀܀܀ ܀܀ ܀ चन्द्रशेखरीयाः ननु दीधित्यां "दंडत्वादिकम् साध्यतावच्छेदकं" इति उक्तम् तत्किं तदसत् अस्ति । इति चेत् तत्र त्वप्रत्ययेन भावो न विवक्षितः इति दंडः एव साध्यतावच्छेदकधर्मः मन्तव्यः । ચન્દ્રશેખરીયાઃ પ્રશ્નઃ પણ "દીધિતિમાં દંડત્વાદિકમ્ સાધ્યતાવચ્છેદકમ્" એમ જ લખેલ છે. તમે દંડને જ અવચ્છેદક માનો છો તો એની પંક્તિ શું ખોટી છે? નવ્યો. ત્યાં દંડત્વમાં "સ્વ" એ ભાવ અર્થમાં નથી સમજવાનો. પણ સ્વાર્થ અર્થમાં સમજવાનો છે. એટલે કે ફિદંડ જ સાધ્યતાવચ્છેદક બનશે. અને સાધ્યતાવચ્છેદકતા-અવચ્છેદકસંબંધ સંયોગ બનશે. માત્ર સાધ્યતાવચ્છેદકસંબંધ પરંપરાએ માનવાનો રહેશે. ܀܀ ܀܀܀ ܀ ܀܀܀ ܀܀܀ ܀܀ ܀܀ ܀܀܀ जागदीशी -- तथाच दण्ड एव साध्यतावच्छेदको हेतुमनिष्ठाभावीय-तादृशसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदक इति प्रतियोगिताया वक्ष्यमाणसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविशेषणादेव नाव्याप्ति'रिति प्राहुः ।।२।। ܀܀ ܀܀ ܀ ܀܀ ܀܀ ܀ ܀ ܀܀܀܀܀ ܀܀ ܀ ܀ ܀܀ ܀ ܀܀ चन्द्रशेखरीयाः स्यादेतत् भवतु नाम दंडी परंपरासम्बन्धेन साध्यम् । दंडश्च संयोगेन साध्यतावच्छेदकः, किन्तु एतदङ्गीकरणेऽपि यदि अव्याप्तिनिरासो न भवति, तर्हि निरर्थकः एव अयं परिष्कारः इति।। * अत्र उच्यते यदि तावत् पूर्वमुक्तं लक्षणं एव मन्यते, तर्हि धूमाधिकरणे पर्वते समवायावच्छिन्नप्रतियोगिताक वनिअभावस्य समवायेन वह्नि-अधिकरणे अवर्तमानस्य अत एव प्रतियोगिव्यधिकरणस्य सत्त्वात् तत्प्रतियोगितावच्छेदक एव साध्यतावच्छेदकं भवति इति अव्याप्तिः । तद्वारणाय अभावीयप्रतियोगिता साध्यतावच्छेदकसम्बन्धावच्छिन्ना एव प्रवेश्या । तथा च अत्र संयोगावच्छिन्न-प्रतियोगिताकवह्नि-अभावस्य पर्वते असत्त्वात् अभावान्तरमादाय लक्षणसमन्वयः ।। एवं च अत्रापि दंडिसंयोगाधिकरणे भूतलादौ यद्यपि संयोगादिना तत्तत्दंड्यभावः अस्ति। किन्तु स अभावः । तादृशपरंपरासम्बन्धात्मकसाध्यतावच्छेदकसम्बन्धावच्छिन्न-प्रतियोगिताको नास्ति । अतः न स गृह्यते इति नाव्याप्तिः।। ननु एवमपि पर्वतीयादिदंडिनां स्ववृत्तिपुरूषत्वावच्छिन्नाधिकरणतासम्बन्धेन भूतलादौ असत्त्वात् तादृक्पर्वतीयादिदंड्यभावाः साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाः लक्षणे प्रविष्टाः एव । तत्प्रतियोगितावच्छेदका दंडाः इति अव्याप्तेस्तादवस्थ्यम् इति चेत् न, लक्षणे प्रतियोगिव्यधिकरणत्वमपि अभावविशेषणं प्रविष्टम् । तस्यार्थस्तु प्रतियोगितावच्छेदकसम्बन्धेन यत् प्रतियोग्यधिकरणं तदवृतित्वम्" इति । अत्र च दंडि-वृत्तिपुरूषत्वावच्छिन्नाधिकरणत्व-सम्बन्धावच्छिन्नः एव तत्दंड्यभावो, ܀܀܀ ܀܀ ܀܀ ܀ ܀܀ ܀ ܀܀܀܀ ܀ ܀ ܀ ܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ . सिद्धान्तलक्ष 6५२ 'यन्द्रशेपरीया' नभनी संस्कृत+४२राती सकस टीमो.४८
SR No.032152
Book TitleSiddhant Lakshan Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy