SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ दीधिति:११ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ એ ધર્મભેદ પટભેદથી જુદો છે. એ મત પ્રમાણે જ જાણવી. दीधिति अथ 'ज्ञानवान् द्रव्यत्वात्', 'विशेषगुणवान्-मनोऽन्यद्रव्यत्वात्',- 'जातिमान् भावत्वा'दित्यादी -समवायेन ज्ञानादेः साध्यतायामतिव्याप्तिः, - साध्यशून्यानामपि - हेतुमतां,-विषयत्व-विशेषणत्वै कार्थसमवायैः साध्यवत्त्वादिति चेत्, जागदीशी -- ननु विषयताया वृत्त्यनियामकत्वमते-ज्ञानाभावस्य गगनादौ सहजत एव प्रतियोगिव्यधिकरणत्वान्नाति-व्याप्तिरत आह-*विशेषगुण इति । -अत्र व्यभिचारनिरूपकः कालो *दिक् च। तत्र काले कालिकेन दिशि च दैशिकेन सम्बन्धेन विशेषगुणस्य सत्त्वात्तदभावो न प्रतियोगिव्यधिकरण इति भवत्यतिव्याप्तिः। ___ चन्द्रशेखरीया: ननु ज्ञानवान् द्रव्यत्वात् इति अत्रातिव्याप्तिः । तथाहि- द्रव्यत्वाधिकरणे घटादौ घटविषयक ज्ञानं विषयतासम्बन्धेन वर्तते । अतो घटादिनिष्ठो ज्ञानाभावः स्वप्रतियोगिसमानाधिकरणः । अतः साध्याभावस्य लक्षणाघटकत्वात् अभावान्तरमादायातिव्याप्तिः । न च विषयतासम्बन्धस्य वृत्त्यनियामकत्वात् तेन सम्बन्धेन ज्ञानाधिकरणस्यैवाप्रसिद्ध्या द्रव्यत्वाधिकरणे गगनादौ विषयतासम्बन्धेनाऽपि ज्ञानस्यावर्तमानत्वात् तत्र विद्यमानो, ज्ञानाभावः प्रतियोगिव्यधिकरण एव । अतः साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः अत्र । गगने कालिकेनापि ज्ञानस्यावृत्तित्वात् द्रव्यत्वाधिकरणं गगनमेव गृहीतम् इति वाच्यम् । तथापि विशेषगुणवान् मनोऽन्यद्रव्यत्वात् इति अत्रातिव्याप्तिः । अत्र हेत्वधिकरणीभूतानि मनोभिन्नानि अष्टद्रव्याणि । तेषां मध्ये दिक्कालयोः विशेषगुणस्याभावात् तौ एव व्यभिचारनिरूपकौ । किन्तु काले कालिकेन दिशि च दैशिकेन सम्बन्धेन विशेषगुणस्य सत्वात् तत्र वर्तमान समवायावच्छिन्नविशेषगुणाभावः स्वप्रतियोगि-समानाधिकरण एव । अतः न स लक्षणघटकः । अतोऽभावान्तरमादाय लक्षणसमन्वयः इति अतिव्याप्तिः। ચન્દ્રશેખરીયા: પૂર્વપક્ષઃ જ્ઞાનવાનું દ્રવ્યત્વાતું અહીં અતિવ્યાપ્તિ આવશે. કેમકે દ્રવ્યત્વાધિકરણ ઘટાદિમાં જ્ઞાનાભાવ છે. પણ તેનો પ્રતિયોગી જ્ઞાન એ વિષયતાસંબંધથી ઘટમાં રહેલો હોવાથી આ જ્ઞાનાભાવ એ પ્રતિયોગિસમાનાધિકરણ બની જાય છે. માટે તે ન લેવાય. એટલે બીજા અભાવ દ્વારા લક્ષણ ઘટી જાય. પ્રશ્નઃ વિષયતા એ વૃત્તિનિયામક સંબંધ નથી. પણ વૃત્તિ-અનિયામક છે. એટલે દ્રવ્યતાધિકરણ ગગનાદિમાં જ્ઞાન એ વિષયતાથી રહેનાર તરીકે ન બોલી શકાય. પરિણામે ત્યાં જ્ઞાનાભાવ આપોઆપ જ પ્રતિયોગિવ્યધિકરણ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ - ૧૯૭ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.032152
Book TitleSiddhant Lakshan Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy