SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ दीधिति: ७ જ ગયા છીએ. આમ પ્રતિયોગિતાવચ્છેદકાવચ્છિન્નપ્રતિયોગિ-અસમાનાધિકરણ એવો હેત્વધિક૨ણ વૃત્તિ અભાવ લેવાનો એમ ફલિત થયું. ܀܀܀܀ 11 ܀܀܀܀ दीधिति 'अत्यन्तपदञ्च,-अत्यन्ताभावत्वनिरूपकप्रतियोग्यसामानाधिकरण्यस्य, - अत्यन्ताभावत्वनिरूपकप्रतियोगितायाश्च - लाभाय, अन्यथा सर्वस्यैवाभावस्य स्वसमानाधिकरणाभावान्तरभिन्नत्त्वात्तद्भेदस्य स्वस्वरूपानतिरिक्ततया प्रतियोग्यसमानाधिकरण्यस्यैव दुर्लभत्वापत्तेः, सर्वेषामेवाभावानां हेतुसमानाधिकरणात्यन्ताभावत्वनिरूपकप्रतियोग्यसमानाधिकरणाभावान्तरात्मकस्य स्वभेदस्य प्रतियोगित्वादभावसाध्यकाव्याप्तेश्चेति" सम्प्रदायविदः ।।७।। जगदीशी -- ननु वयादिभेदमादायाव्याप्तेः 'प्रतियोग्यसमानाधिकरण' पदेनैव वारणादत्यन्तपदं व्यर्थमत आह-* अत्यन्तपदञ्चेति* । चन्द्रशेखरीयाः ननु मूललक्षणे प्रतियोग्यसमानाधिकरणहेतुसमानाधिकरणात्यन्ताभाव.. इत्यादि उक्तं । तत्र अत्यन्तपदं निष्प्रयोजनम् । केवलं अभावपदमेव निवेश्यं, तेनैव लक्षणसमन्वयसंभवात् । न च तथा सति अभावपदेन. भेदोऽपि ग्रहीतुं शक्यः, तथा च पर्वते वह्निभेदस्य विद्यमानत्वात् तत्प्रतियोगितावच्छेदकस्य वह्नित्वस्यैव साध्यतावच्छेदकत्वात् अव्याप्तिः भवेत् इति वाच्यम् वह्निभेदस्य स्वप्रतियोगिवह्निसमानाधिकरणत्वेन न स लक्षणघटकः । अतः अभावान्तरमादाय भवति लक्षणसमन्वयः इति चेत् । न, अत्यन्तपदेनात्र द्वे विवक्षे कर्तव्ये । "प्रतियोग्यसमानाधिकरण..." इति अस्य [ "अत्यन्ताभावत्वनिरूपकप्रतियोगिताश्रयासमानाधिकरणः इति अर्थः करणीयः" इति प्रथमा विवक्षा । "तादृशाभावप्रतियोगितानवच्छेदक..." इति अत्र "प्रतियोगिता अत्यन्ताभावत्वनिरूपिका एव ग्राह्या" इति द्वितीया विवक्षा । ચન્દ્રશેખરીયા: પ્રશ્ન: મૂળલક્ષણમાં પ્રતિયોગિ-અસમાનાધિકરણ-હેત્વધિક૨ણવૃત્તિ-અત્યન્તાભાવप्रतियोगितानवच्छे६९... प्रेम हीधितियां ह्युं छे. खामां "अत्यन्त" यह न भुडे तो शुं वांधी? ઉત્તર: તો પછી ધૂમાધિકરણ પર્વતમાં વહ્નિનો ભેદાત્મક અભાવ પણ લઈ શકાય. પ્રશ્ન: ન લેવાય. કેમકે તેનો પ્રતિયોગી વહ્નિ પર્વતમાં હોવાથી આ વહ્નિભેદ એ પ્રતિયોગિસમાનાધિકરણ ܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૫૩
SR No.032152
Book TitleSiddhant Lakshan Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy