SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४७ (न्या० ) अनुमितिलक्षणघटकी भूतपरामर्शलक्षणमाचष्टे - व्याप्तिविशिष्टेति । 'व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चेति कर्मधारये विशिष्टपदस्य प्रकारतानिरूपकार्थकत्वात्, पक्षधर्मताज्ञानमित्यत्र षष्ठ्या विषयत्वबोधनात्, धर्मतापदस्य संबन्धार्थकत्वाच्च, कर्मधारयसमासे समस्यमानपदार्थयोरभेदसंसर्गलाभेन च व्याप्तिप्रकारकाभिन्नं यत्पक्षसंबन्धविषयकं ज्ञानं तत्परामर्श इति लभ्यते । एवं सति 'धूमो वह्निव्याप्यः, आलोकवान् पर्वतः' इत्याकारक समूहालम्बने परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता, तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता, तच्छालिज्ञानं परामर्श इति निष्कर्ष: । एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम् । अनुमितिपरामर्शयोर्विशिष्यकार्यकारणभावश्चेत्थम्-पर्वतत्वावच्छिन्नोद्देश्यतानिरूपित - संयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्नविधेयताकानुमितित्वावच्छिन्नं प्रति वह्निव्याप्तिप्रकारतानिरूपिता या धूमत्वावच्छिन्नप्रकारता तन्निरूपिता पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः कारणम्। स च निर्णयः 'वह्निव्याप्यधूमवान् पर्वत' इत्याकारको बोध्यः ॥ * न्यायजोधिनी * अनुमिति....... लभ्यते । अनुमितिना लक्षशमां घट तरी के परामर्श छे, खेनुं लक्षए। डरे छे 'व्याप्तिविशिष्ट...' त्याहि पंडित द्वारा. પરામર્શના લક્ષણમાં ‘વ્યાપ્તિવિશિષ્ટ એવું જે પક્ષધર્મતાજ્ઞાન' એ રીતે કર્મધારયસમાસની વિવક્ષા છે. તેમાં વિશિષ્ટપદનો અર્થ ‘પ્રકારતાનિરૂપક’ છે. ‘પક્ષધર્મતાનું જ્ઞાન’ એ રીતે જે ષષ્ઠીસમાસ છે, ત્યાં ષષ્ઠી એ વિષયતાને જણાવે છે, ધર્મતાપદ સંબંધને જણાવે છે. તેથી 'व्याप्तिनिष्ठप्रकारतानिरूपकं यत् पक्षसंबंधविषयताकं ज्ञानम्' येवो अर्थ थाय छे. दुर्मधारयसमास पद्दार्थद्वयनी वय्ये मेहसंबंधने आवे छे. तेथी 'व्याप्तिनिष्ठप्रकारतानिरूपकाभिन्नयत्पक्षसंबन्धविषयकं ज्ञानं तत्परामर्श:' अर्थात् 'व्याप्तिमां रहेसी प्रारतानुं नि३45 खेवं જે પક્ષસંબંધવિષયકજ્ઞાન છે, તેને પરામર્શ કહેવાય છે.’ એવા પ્રકારનો વાક્યાર્થ પ્રાપ્ત થશે. (‘वह्निव्याप्यधूमवान् पर्वतः’ खा ज्ञानमां व्याप्तिप्रहार तरी भाय छे झरण हे धूममां व्याप्ति વિશેષણ છે. અને આ જ્ઞાન પક્ષ-પર્વતમાં ધૂમના સંબંધને પણ વિષય કરે છે. તેથી પક્ષસંબંધવિષયકજ્ઞાન પણ છે. તેથી પક્ષસંબંધવિષયક જ્ઞાન અને વ્યાપ્તિ પ્રકા૨ક જ્ઞાન એક જ છે, ભિન્ન ભિન્ન નથી. માટે અભેદસંબંધ પણ સ્થાપિત થયો.) एवं सति.......... इति निष्कर्षः । शंडा : परामर्शनुं खावु पए सक्षएा ४२वाथी 'धूमो वह्निव्याप्यः, आलोकवान् पर्वतः’ આવા સમૂહાલંબન જ્ઞાનમાં અતિવ્યાપ્તિ આવશે. કારણ કે આ સમૂહાલંબન જ્ઞાનમાં વ્યાપ્તિ
SR No.032148
Book TitleTarksangraha
Original Sutra AuthorN/A
AuthorSantoshanand Shastri, Shrutvarshashreeji, Paramvarshashreeji
PublisherUmra S M P Jain Sangh
Publication Year2016
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy