SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नमोऽन्तललितात्रिशतीनामावलिः ॥ श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी संकल्पः । अद्येत्यादिः मम देवताप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्धयर्थ ललितात्रिशतीनामभिः अमुकद्रव्यसमर्पण करिष्ये || विनियोगः । अस्य श्रीललितात्रिशतीस्तोत्रमंत्रस्य हयग्रीव ऋषिः । अनुष्टुप् छन्दः । श्रीललिता महात्रिपुरसुन्दरोदेवता । ऐ क ४ बीजम् । सौः स ३शक्तिः । इप कीलकम् । श्रीललिता महात्रिपुरसुन्दरीप्रसाद सिद्धयर्थं त्रिशतनामभिः अमुकद्रव्यसमर्पणे विनियोगः ॥ ऋष्यादिन्यासान्विधाय करषडंग कृत्वा देवीं ध्यात्वा मानसोपचारैः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ॥ ३ कर्पूरवीटीसौरभ्यकल्लोलित ककुप्तटाये ३ कलिदोषहरायै ३ कंज लोचनायै ३ विहाये ३ कर्माधिमाक्षिण्ये ३ कारयिन्यै ३ कर्मफलप्रदायै २० ३ एकाररूपायै ऐं ह्रीं श्री ककाररूपायै नमः । ३ कल्याण्यै नमः । ३ कल्याणगुणशालिन्यै ३ कल्याणशैलनिलयायै । .. ३ कमनीयायै ३ कलावत्यै ३ कमलाक्ष्यै ३ कल्मषन्यै ३ करुणामृत सागराय ३ कदंब काननवासाये " .." " 3.9 ८८ ३ कदंबकुसुमप्रियायै ३ कंदर्पविद्याये ३ कंदर्पजनका पांगवीक्षणायै..। 20 " नमः । 1 30 D. D # 20 2.5 2.9 29 W 1 1.0 1 ३ एकाक्ष ३ एकानेकाक्षराकृत्यै 1 ३ एतत्तदित्यनिर्दिश्यायै,, । ३ एकानंदचिदाकृतये 1 1 1 1
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy