SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५३ अथ षष्ठावरणार्चनम् । ३ मं सर्वज्ञा० ३ यं सर्वशक्ति ३ र सर्वैश्वर्यप्रदा० ३ लं सर्वज्ञानमयी० ३ व सर्वव्याधिविनाशिनी ० एता निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्राः इत्यादि प्राग्वत्, सर्वज्ञायाः पुरतः । ऐं ह्रीं श्रीं ह्रीं क्लीं कले त्रिपुरमालिनीचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः। क्रों सर्वमहाङ्कुशमुद्रां प्रदर्श्य ग्रन्ध पुष्प' धूप दीप नैवेद्यं च दत्वा । अष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं षष्ठञ्चावरणार्चनम् ॥ - इति देव्यै पूर्जा समर्प्य । योन्या प्रणमेव । इति पष्ठावरणम् । अथ सप्तमावरणार्चनम् । अथाष्टारे देव्यप्रकोणाधः प्रादाक्षिण्येन मोदिनी 10 | ३ शं ६ क्ष्त्री कौलिनी ३ अं आ१४ब्लू वशिनीवाग्देवता ० ३ तं ४ उम्रीं अरुणा ३ कं ४ कूलही कामेश्वरी ०३ प ४ हल्ब्यू जयिनी ३ च ४ ० ३ यं ३ झन्यू सर्वेश्वरी ३८ ४ इलं विमला एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादिपूर्ववत् । वशिन्याः पुरतः ऐं ह्रीं श्रीं ह्रीं श्री मौः त्रिपुरासिद्धाचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः । हख्फें इति सर्वखेचरी मुद्रां प्रदश्य । गन्धं पुष्पं धूप दीप नैवेद्य दत्वाअभीष्टसिद्ध मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं सप्तमावरणार्चनम् || इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति सप्तमावरणम् । : । 0.9 ३ शं सर्वाधारस्वरूपा ० ३ षं सर्वपापहरा० ३ सं सर्वानन्दमयी० ३ हं सर्वरक्षास्वरूपिणी० ३ क्ष सर्वसित फलप्रदा० 2. ० 20 L U ०
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy