SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ -४८ ततो देव्याः पश्चान्मूलत्रिकोणस्य पूर्वरेखासमीपे दिव्य सिद्धमानवाख्य मोघत्रयं मुनिवेदव सुसंख्यं समर्चयेत् यथा - ३ परप्रकाशानन्दनाथ० । ३ पर शिवानन्दनाथ ० ३ पराशक्त्यम्बानाथ ० ३ कौलेश्वरानन्दनाथ० ३ शुक्ला देव्यम्बा० ३ कुलेश्वरानन्दनाथ • ३ कामेश्वरानन्दनाथ० इति दिव्यौघः । ३ भोगानन्दनाथ० ३ क्लिन्नानन्दनाथ • ३ सहजानन्दनाथ • इति सिद्धौघः । ३ गगनानन्दनाथ • ३ विश्वानन्दनाथ० ३ विमलानन्दनाथ • ३ मदनानन्दनाथ • ३ भुवनानन्दनाथ • ३ लीलानन्दनाथ • ३ स्वात्मानन्दनाथ० ३ प्रियानन्दनाथ० इति मानवौघः । ३ समयानन्दनाथ • ततः स्वशिरसि श्रीगुरुपादुकामन्त्रेण श्रीगुरु त्रिर्जपेत् । यथा-ॐ ऐं ह्रीं श्रीं हू स् खों ह सक्षम लवर यूं स ह खू फ़ों स ह क्ष -मलवरयीं हंसः सोहं हसौः स्हौः स्व गुरुश्री ... नन्दनाथ श्रीपादुकांपूज्यामि तर्पयामि ॐ ऐं ह्रीं श्रीं ... परमगुरू श्री ... नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि । ॐ ऐं ह्रीं श्री ... परमेष्ठिगुरूश्री... नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि । इतिगुरू मण्डलार्चनम् । एतावल्ल्याङ्गपूजनम् । अथावरणपूजा । चतुरस्त्रस्य प्रवेशरीत्या प्रथम रेखायां पश्चिमादि द्वारचतुष्टय दक्षिणभागेषु वायव्यादिकोणेषु च पश्चिम नेॠ तयोः पुत्रशानयोश्च मध्ये क्रमेण - ॐ ऐं हो श्री अणिमासिद्धि । ४ लघिमा सिद्धि० । ४ महिमा सिद्धि । ४ ईशित्वसिद्धि.
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy