SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४४ , पुष्प " धूप दीप , कामेश्वराङ्कपर्याकोपवेशन , चामरयुगलं. , अमृतामवचषकं० . .. दर्पण , आचमनीय ० .. तालवृन्तं. . करवोटिक .. गन्ध . आनन्दोल्लासविलासहास " मंगलारार्तिकं. . छत्रं. देव्या अग्रतः स्वदक्षिणे चतुरस्रमण्डलं कृत्वा आधारोपरि निहित कनकरोप्यादिभाजनभरितं फलविशेषखण्ड-सिकता-- डुकादिनैवेद्य मूलेन प्रोक्ष्य वं इति धेनुमुद्रयामृतीकृत्य लेन त्रिवारमभिमच्य ऐं ह्रीं श्रीं श्रीललितायै नमः आपोशन कल्पयामि नमः । अमृतोपस्तरणमसि स्वाहा ।। ३ सौः व्यानाय स्वाहा ३ ऐं प्राणाय स्वाहा । ३ ऐं क्लीं उदानाय स्वाहा । ३ क्लीं अानाय स्वाहा । ३ क्लीं सौः समानाय स्वाहा । ततः साङ्गायै सायुधायै सपरिवारायै श्रीललितायै नमः । हेमपारगतं दिव्य परमान सुसंस्कृतम् । पश्चधो षडरसोपेतं गृहाण परमेश्वरि ॥ ऐं ही श्री श्रीललितायै नमः । नैवेद्य कल्पयामि नमः । देवी भुक्तवतीं ध्यात्वा क्षणं स्थित्वा श्रीललितायै नम; अमृतापिधानमांस स्वाहा । इत्युत्तरापोशनं दत्वा ४ कएईलहीं आत्मतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ४ हपकडलही विद्यातत्त्वव्यापिनी श्रील लताम्बा तृप्यतु ! ४ हो सकलहों शिवतत्त्वव्यापिनी श्रीललिताम्बा तृप्यतु । ॐ ऐं हां श्रां मूल सफलतत्वव्यापिनी श्रीललिताम्बा तृप्यतु ।
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy