SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अथ करशुद्धिन्यासः । ॐ ऐं ह्रीं श्रीं अं मध्यमाभ्यां नमः । મે ॐ अनामिकाभ्यां नमः । सौः कनिष्ठिकाभ्यां नमः । १ M 20 20 ." 2." 33 " आत्मरक्षान्यासः । ॐ ऐं ह्रीं श्री ं ऐं क्लीं सौः श्रीमहात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष इति हृदयेऽजलि दधात् । चतुरासनन्यासः । ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यासनाय नमः । इति मूलाधारे न्यसेत् । हैं हृक्लीं सौः श्रीचक्रासनाय नमः | इषैः मुक्ली हस्सौः सर्वमन्त्रासनाय नमः । ३१ ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः । - इति त्रिभिर्मन्त्रैर्मुहुर्मुहु पुष्पक्षेपेण देवतासनानि श्रीचक्रे न्ययेत् । " अं अंगुष्ठाभ्यां नमः । आं तर्जनीभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः । M ॐ ऐं ह्रीं श्रीं ऐं हृदयाय नमः । ऐं ह्रीं श्रीं क्लीं शिरसे स्वाहा । " 2 अथ बाळाषङ्गन्यासः ॥ सौः शिखायै वषट् । ऐ कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ।
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy