SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११६ ॥ अष्टाङ्गसिद्धिक्रमः ॥ पूजाकर्मणि संकल्पे सप्तविधपारायणे (मुख्यतयाङ्गपारायणे) चास्योपयोग आवश्यकतेनात्र सोदाहरणं तद्विविच्यते । अस्मिन्नई प्रथमं गतकलिवर्षज्ञानं परमावश्यकमस्ति तत्प्रकारो यथा- शालिवाहनशकारम्भः ३१७९ मितेषु गतकलिवर्षेषु जातः । अतः इष्टशालिवाहनशक + ३१७९ = गतकलिवर्षाणि । प्रकृतोदाहरणे शालिवाहनशक १९०८ फाल्गुनकृष्ण ३० रविवासरे (ता. २९-३-८७) गतकल्यद्वादहर्गणानयनार्थ गतकलिवर्ष साधन यथा :: इ.शा.श+३१७९ = गतकलिवर्षाणि । .:. १९०८ + ३१७९ = ५०८७ गतकालवर्षाणि । ततः-(कौलमतसिद्धान्ते) कल्याद्यब्दगणो दिवाकरगुणश्चैत्रादिमासैर्युत त्रिस्थः शून्यनगाप्तयुक् सुरहृतो लब्धाधिमासैयुतः । त्रिंशघ्नो दिनयुक् द्विधा शिवगुणरत्र्यभ्रागभक्तोनितः कल्याद्यब्दगणो भवेभृगुदिनालङ्कार्मरात्रोद्भवः ।। ::: ग क.व. x १२ + चैत्रादिगतमासाः = मासगणः । .:. ५०८७४ १२ = ६१०४४ + ११६१०५५ मासगणः । ..मा.गः = फ+शे। सफ+ मा.ग. = अधिमासाः+ शे। - ७० ३३ अत्र शेषस्य त्यागः । मा.ग. + अधिमासाः = चान्द्रमासाः । .. ६१०५५ =८७२+शे.। ६१०५५+ ८७२ = ६१९२७ । .. ७०
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy