SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३ सर्वसौख्यदायो नमः । ३ कस्तूरीतिलकोञ्चिताय नमः। ३ सर्वविमोहिन्यै ।। ३ हकारार्था । ३ सर्वाधाराये । ३ हंसगत्यै ३ सर्वगतामै ३ हाटकाभरणोज्ज्वलाय .. । ३ सर्वापगुणवर्जित.यै ।। ३ हारहारिकुचामोगायै । ३ सर्वारुणायै ३ हाकिन्यै । ३ सर्वमात्रे ३ हल्यवर्जितायै । ३ सर्वभूषणभूषिता,१४०.। ३ हरित्पतिसमाराध्यागै,। ३ ककाराग ३ हठात्कारहतासुराय . ३ कालहौं ३ हर्षप्रदायै ३ कामेश्यै ३ हवि कन्य ३ कामितार्थदारी ३ हार्दसंतमसापहायै . ३ कामसंजीविन्यौ ३ हल्लीसंलास्यसंतुष्टायै .. ३ कल्पायै ३ हंसमंत्रार्थरूपिण्यै , ३ कठिनस्तनमंडलामै ३ हानोपादाननिर्मुक्ताय , ३ करभोरवे ३ हर्षिण्य ३ कलानाथमुख्ौ । ३ हरिसोदय ३ कचजितांबुदोयौ । ३ हाहाहूहूमुखन्तुन्याग .... ३ कटाक्षरयंदिकरुणायै ।। ३ हानिवृद्धिविवर्जितायौ . ३ कपालिप्राणनायिकारी । ३ यंगवोनहृदयायै । ३ कारुण्यविग्रहाय । ३ हरिगोपारुणांशुकायै . ३ कान्तायै ३ लकाराख्याग ३ कांतिधूतजपावल्यौ । ३ लतापूज्याग ३ कलालापायै ३ लयस्थित्युद्भवेश्वौँ १८०,। ३ कम्बुकण्ठौ ३ लोस्यदर्शनसंतुष्टायो , । ३ करनिर्जितपल्लवायमै,। ३ लाभालाभविवर्जिताग. । ३ कल्पवल्लीसमभुजायग..। । ३ लंध्येतराज्ञाय
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy