SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ * हिमवच्छिखरे पद्महदपद्मनिवासिनि । गौतमकससेवैकरिसके विश्वमोहिनि ॥२॥ ॥ ॐ श्रीं ह्रीं क्लीं महालक्ष्यै गन्धं समर्पयामि स्वाहा।। ૧૦૮ વાર (અષ્ટગંધ દ્વારા પૂજા) * सूरिमन्त्रतृतीयोपिविद्यापदनिवेशिते। सूरिरीजहृदन्भोजविलासिनि चतुर्भुजे ॥३॥ ॥ॐ श्रीं ह्रीं क्लीं महालक्ष्य पुष्पं समर्पयामि स्वाहा।। ૧૦૮ વાર (કમળ ચડાવવા). * श्री चन्द्रप्रभभक्त्याऽतिपूते पद्माननेक्षणे। पद्महस्तेमहारत्ननिधिराजिविराजिते॥४॥ || ॐ श्रीं ह्रीं क्लीं महालक्ष्यै धूपं आघ्रापयामि स्वाहा।। ૧૦૮ વાર (સુગંધી ધૂપ ઉવેખવા). * गजयानेऽप्सरः श्रेणिगीतनाट्यादिरञ्जिते। सदाशिरोधृतछत्रचलचामरभासिते॥५॥ || ॐ श्रीं ह्रीं क्लीं महालक्ष्यै दर्शयामि स्वाहा।। ૧૦૮ વાર (ઘીના દીપક કરવા) * श्री जैनशासनान्तमहिमाम्बुधिचन्द्रिके। नानामन्त्रैः समाराध्ये सुरासुरनरर्षिभिः ।।६।। ॥ ॐ श्रीं ह्रीं क्लीं महालक्ष्यै अक्षतं समर्पयामिस्वाहा। ૧૦૮ વાર (કંકુ મિશ્રિત ચોખાથી પૂજા). * विजया-जया-जयन्ती-नन्दा-भद्राधुपासिते।स्मृतिस्तवनपूजाभिः सर्वविघ्नभयापहे॥७॥ ॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै फलं समर्पयामिस्वाहा। ૧૦૮ વાર (બીજોરાં આદિ વિવિધ ફળો ઘરવાં) * विश्वकल्पलतेलक्ष्मि सर्वालङ्कृत्यलङ्कृते। शुद्धबोधिसमाधानसर्वसिद्धिः प्रयच्छ मे॥८॥ ॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै नैवेद्यं समर्पयामि स्वाहा।। ૧૦૮ વાર (વિવિધ મીઠાઈઓ ઘરવી) સુખડીનો થાળ તથા ભોજનનો થાળ ધરવો. * स्तूयमाने महानेकमुनिसुन्दरसंस्तवैः । स्तुते मयापि सर्वेष्टसिद्धिं श्रीदेवि देहि मे॥९॥ ॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै वस्त्र समर्पयामि स्वाहा॥ (रीपाणी लाल-सई यूंटडी मोटाइपी) * महादेवी सुरीवृन्द, वन्धमानकमाम्बुजे। सुरासुरनराधीश, प्रशस्यगुणवैभवे।।१०।। ॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै षोडशाभरणं समर्पयामि स्वाहा।। (पायल, होरी, छत्र आदि सोने शागार घरपा.) घोराभिमंत्रा: ॐ श्रीं ह्रीं क्लीं महालक्ष्मी प्रसन्ना भव भव रक्षां कुरु कुरु स्वाहा।। આ મંત્ર દ્વારા લાલ ઊનના રેશમી દોરામાં ૨૭ ગાંઠ બાંધવી જાપઃ એકાગ્રચિત્તે ૧૦૮ વાર નીચેના મંત્રનો જાપ સ્ફટિકની માળાથી કરવો, જેથી મહાલક્ષ્મીજીની કૃપાદૃષ્ટિ પ્રાપ્ત થાય છે.
SR No.032146
Book TitleShreeyantra Sadhna Upasna Vidhi
Original Sutra AuthorN/A
AuthorKalyansagarsuri, Shivsagarsuri, Rushabhsagar
PublisherPrafullchandra Jagjivandas Vora
Publication Year
Total Pages38
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy