SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अ५१६ ऋ (१५२. ४) दृ( En 082 श्यो) धृ ( २१. २) पू(१ .पवित्र २) धातुने इ दागे छे. out ऋ - अरिरिषति । दृ + दिदरिषते । धृ + दिधरिषते । पू + पिपविषते । २.स्मि, अञ्ज, प्रच्छ, अश् पातुन नित्य इ un त. अञ् + अञ्जिजिषते । स्मि + सिस्मयिषते । 3. क्लृप, वृत्, वृध्, शृध्, स्यन्द् uzu यातुने ५२५४मा इ nun. ___et. क्लृप् + चिक्लृप्सति । वृत्त् + विवृत्सति - विवर्तिषते । ४. क्लृप् अने स्यन्द् पातुने आत्मनेमा विल्पे इ ॥ छे. त. क्लृप् + चिकल्पिषते - चिक्लृप्सते । स्यन्द् + सिस्यन्दिषते - सिस्यन्त्सते । ५. ऋ said पातु, इव् idan तु तथा दरिद्रा, श्रि, ऊर्गु, यु, भृ, वृ, स्वृ, ऋ, दम्भ, भ्रस्ज्, ज्ञप्, तन्, पत्, कृत्, त्, कृत्, तृद् । भने नृत् धातुमा विseपे इ गे ... दिव् + दुयूषति-दिदेविषति । दरिद्रा- दिदरिद्रासति - दिदरिद्रिषति । श्रि - शिश्रीषति - शिश्रयिषति । अ५१ ज़, पृ कोरे ईऋ ii विही ई unछ. . ..ज़ - जिजरीषति । ई unी जिजरिषति । इunी जिजीर्षति । इाशी नही. 2 कृ (१२१)गृ. (ग) धातुम इ un. त. कृ + चिकरिषति । गृ - जिगरिषति । गृ (EUR) + • जिगरिषति । • जिगरीषति । • जिगीषति । समास ३५ थाय छे. क्रम्, गम्, स्व, धातुने ५२५ मा इ गे परन्तु भात्मनेम नun. ... गम् + जिगमिषति - संजिगंसते । क्रम् - चिक्रमिषति - चिक्रंसते । स्वृ + सिस्वरिषति - सुसूति । 92
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy