SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ વિશેષ ઉપાંત્ય હસ્વ સ્વરવાળા સોપસર્ગ ધાતુને સંબંધક ભૂતકૃદન્તમાં પ્રત્યય લાગતા પહેલાં ગય ના મ નો લોપ થાય. u.त. प्रणमय + य = प्रणमय्य । (પ્રયોજયકર્તાને વિભક્તિવિધાન १) सामान्य शत तृतीया विमति.un... विरागी संसारं त्यजति = गुरुः विरागिणा संसारं त्याजयति । અપાઠ નીચેના પ્રયોગોમાં પ્રયોજયક્તને દ્ધિ. વિભ. આવે છે. 1 गत्यर्थ धातुओ मुनिः ग्रामं गच्छति = श्रावकः मुनिं ग्रामं गमयति। 2 गोधार्थ धातुओ-शिष्यः शास्त्रं बोधते = गुरुः शिष्यं शास्त्रं बोधयति। 3 साहारार्थ तुमओ-बालोऽन्नं भुङ्कते = माता बालं अन्नं भोजयति । 4 NEतुमओ-क्षुल्लकः व्याकरणं पठति = गुरुः क्षुल्लकं व्याकरणं पाठयति । 5 धातुओ-सैनिकाः शेरते = सेनापतिः सैनिकान् शाययति । જ અપવાદમાં અપવાદ १. नी, वह, खाद्, क्रन्द, शब्दाय ucauथातुन योगमा प्रयोयनि तृतीया विमतिमाये. .त. किंकरः भारं वहति= किंकरेण भारं वाहयति। २.दृश् धातुन प्रयोयतिनि.द्वि.वि. दागे. .त. बालः जिनं पश्यति । - जननी बालं जिनं दर्शयति । 3 ह कृ धातुन प्रयोयतनि. दि./त. विमति.un. u.d. = चौरो धनं हरति = नायकः चौरं चौरेण वा धनं हारयति । श्रावकः सामायिकं करोति = गुरुःश्रावकं श्रावकेण वा सामायिक कारयति ૪. સકર્મક ધાતુના કર્મની વિવેક્ષા ન હોય ત્યારે દ્ધિ./4. વિભ. લાગે ... रमेशः करोति = दिनेशः रमेशं । रमेशेन कारयति ।
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy