SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ - २०. अर्यमन् - सूर्य. ५० अर्यमा अर्यमनौ अर्यमनः । બાકીના રૂપો અનન્ જેવા થાય છે अर्यमनम् अर्यमनौ अर्यम्नः । पूषन्, वृत्रहन् पोरे ह immu Awोमi प्रो. समा. 1 वृत्रहन् भi अनोपाय त्यारे न नोण् थाय..वृत्रहन् + इ = वृत्रहणि । 2 असोपाय त्यारे होघ्नः थाय..त. वृत्रहन् + अस् = वृत्रघ्नः । २१. श्वन, युवन्, भने मघवन् नो द्वि०वि०५० थी १२ प्रत्ययो ५२ मश: शुन्, यून्, भने मघोन् महश थाय. દા.ત. તૃતીયા થી સપ્તમી સુધીના એક વચનના રૂપ. शुना, शुने शुनः शुनः शुनि यूना, यूने यूनः यूनः यूनि । मघोना, मघोने मघोनः मघोनः मघोनि (श्वन् - तरो. पुं. २२ पन्थान् - भार्ग. पुं० श्वा श्वानौ पन्थाः पन्थानौ पन्थानः श्वानम् श्वानौ पन्थानम् पन्थानौ पथः शुना श्वभ्याम् श्वभिः पथा पथिभ्याम् पथिभिः शुने श्वभ्याम् श्वभ्यः पथे पथिभ्याम् । पथिभ्यः शुनः श्वभ्याम् श्वभ्यः पथः पथिभ्याम् पथिभ्य शुनः शुनोः शुनाम् पथः पथोः पथाम् शुनोः श्वसु पथि पथोः पथिषु . श्वन् । पन्था ! श्वानः शुनः शुनि मथिन्, ऋभुक्षिन् न। यो पन्थान् प्रमuो २॥ परन्तुऋभुक्षिन् मा प्रथम पांय. प्रत्ययमा न् मेराय नही.ut. ऋभुक्षा ऋभुक्षाणौ ऋभुक्षाणः ऋभुक्षाणम् ऋभुक्षाणौ ..... २३. प्राच् न पले पाय ३५ मी.. प्राङ् प्राञ्चौ प्राञ्चः प्राञ्चम् प्राञ्चौ । प्रमाणे प्रत्यच्, उदच्, अवाच्, सम्यच्, तिर्यच्, कोरेन। यो समय 79
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy