SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४. खेऽस्वरी धातुना खारंले 'द्' अने अंते ह् + २४ शून्य होय, दुह् + सि दोघ् + सि तो ह न घ् + २४ डे शून्य होय. ती. दुह् दोह + सि ५. खेड स्वरी धातुना प्रारंले ब् ग् द् अंते वर्गीय थोथो + - ધાતુના પ્રારંભે ત્રીજાનો ચોથો અંતે વર્ગીય ચોથો = (खेटले डे ब् घ् = ग् द् ना स्थाने भ् .. दोघ् + सि धोक् + सि ૬. પદની અસિદ્ધ અવસ્થામાં ૨૮ + વર્ગીય ત્રીજો કે ચોથો = स्ववर्गनो भीभे + वर्गीय श्रीभेदे थोथो. दुघ् + धस् - - = दुह् + थस् (२८ भेटले... 33 दुघ् + थस् अनुनासिड.) खही २८ भां भेश् ष् स् होय तो उभश: ज् ड् द् थाय छे. छत चक्ष् + ध्वे चड् + ध्वे चक्ष् + ध्वे = वे । = ૭. ધાતુના અંગના અંતે વ્યંજન + ભૂતકાળના સ્ત્ પ્રત્યય હોય તો તે स् त् नो लोप. . अहन् + स् अहन् । अहन् + त् = अहन् । ૮. પદાન્ત અનુનાસિક સિવાયનો વ્યંજન = એ વર્ગનો પહેલો અથવા ત્રીજો व्यंवन अनेभे पधान्ते ष् होय तो तेनो ‘ट्’} ‘ड्’ थाय. &lt अमार्ज् + स् त् अमार्ष् + ८. व्रश्च्, सृज्, मृज्, यज्, राज्, भ्राज् तथा श् छ् संतवाणा धातुओ = अंत्य, व्यंवननो ष्. - = = = = • त्, दु: + 0 II अंगना अंते द् + स् प्रत्यय 0 = દા.ત. सृज् + त ( अलि लूत हन्त ) = सृष् १०. I अंगना खेते स् + स् प्रत्यय } } त्, द् III अंगना ते स् + त् प्रत्यय त् द् + 0 + : = = = - 42 - = स् ध्व } शून्य + स् ध्व, } शून्य ध् याय छे.) धोक्ष । = = = दुग् + धस् दुग्धः । अमार्ट् र्ड् । ૨૪કે શૂન્ય + ૨૪ કે શૂન્ય + त सृष्ट । &lect, 'शास्' अशात्, अशाद्, अशाः I ६. 'विद्' अवेत्, अवेद्, अवेः । uct. 'शास्' अशात्, अशाद् ।
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy