SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ - maham | (११)A हन् + धूट विजार प्रत्यय होय तो..... हन् नो न् तोय..t. हन् + थस् = हथः । B हन् + स्वाहिशविर प्रत्यय होय तो... ' हन् । नो अलोपाय. अने... हनो घ् थाय छे...हन् + अन्ति = हन् + अन्ति =घ्नन्ति । तथार्थमा हन् + हि नुं जहि ३५ थाय. (१२) 'ईश् 'ईड्' (आत्मने) + वर्तमान से । ध्वे तथा सार्थन। स्व ध्वम् प्रत्यय तो यातुनी मध्यम इ मेराय. ... ईश् + इ + से = ईशिषे । ईश् + इ + स्व = ईशिष्व । ईश् + इ + ध्वे = ईशिध्वे । ईश् + इ + ध्वम् = ईशिध्वम् । . (13) मृज् + विर प्रत्यय = अपने जियाय. ad. मामि । मृज् + स्वाहिशविर प्रत्यय = विरपे वृद्धिाय. ... मृज् + अन्ति = मान्ति मृजन्ति । (१४) 'वश्' + ME विहार प्रत्ययो तो अंग ‘उश् ' य. .. उश्वः । उश्मः । (१५) शास् + व्यं गविहार प्रत्यय. = शिष् + jासविधा२३ प्रत्यय. u.त. शास् + वस् = शिष् + वस् = शिष्वः । (१६) । शास्, जक्ष, चकास, दरिद्रा, जागृ भने विद् पातुमा अन्न ले उस्ता ... अशासुः । अजक्षुः । अजागरुः । । विद् सियन। पांय तुम · अन्ति' 'अन्तु द... अति' 'अतु' un. u...शासति । शासतु । जाग्रति । जाग्रतु । चकासति । चकासतु । ५२न्तु.... 'विद्' भां विदन्ति । विदन्तु । (१७) शास् + हि = शाधि । चकास् + हि = चकाधि चकाद्धि । (१८) दरिद्रा + ९१२ म४ि प्रत्यय तो आ नो तो५. ...दरिद्रति । दरिद्रा + व्यासविर प्रत्यय तो आनinEd. इ. u... दरिद्रितः । नवि प्रत्ययम + दरिद्राति । 40
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy