SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ मेटते ... अ आ + इ ई = ए अ आ + उ ऊ = ओ - अ आ + ऋ ऋ = अर् अ आ + लु ३ = अल् u... अत्र + इति = अत्रेति । • दिन + ईशः = दिनेशः । • माला + इच्छति = मालेच्छति। • रमा + ईशः = रमेशः । • सूर्य + उदयः = सूर्योदयः । • महा + ऋषिः = महर्षिः । • वृक्ष + ऊर्ध्वम् = वृक्षोर्ध्वम् । • सिध्द + ऋषिः =सिद्धर्षिः। • क्रीडा + उन्नति = क्रीडोन्नतिः। अ अ आ + ए ऐ = ऐ (जने १२ भणीने) अ ३ आ + ए = ऐ अ आ + ऐ = ऐ .... अत्र + एव = अत्रैव । • सदा + एव = सदैव । • अत्र + ऐरावतः = अत्रैरावतः। • माला + ऐच्छत् = मालैच्छत् । ४. अ आ + ओ औ = औ (जन स्प२ भणीन) ३... जिन + ओघः= जिनौघः। • बिम्ब + ओष्ठः = बिम्बौष्ठः। • गद + औषधिः = गदौषधिः । ५.६५ ही इ, उ, ऋ, ल + सतीय १२ = पोतपोतानो २५२ ।। a... नदी + ईशः = नदीशः । • वारि + इति = वारीति। • मधु + उदकम् = मधूदकम् । • कर्तृ + ऋते = कर्तृते । ६.२५3ई इ, उ, ऋ, + वितीय १२ = मश: य, व् + [Readlय २१२. घ... • नदी + अत्र = नद् + य् + अत्र = नद्यत्र । • मधु + इति = मध् + व् + इति = मध्विति । • पितृ + आज्ञा = पित् + र् + आज्ञा = पित्राज्ञा । |5. ए, ऐ, ओ, औ, + a n १२ r = मश: अय, आय, अव्, आव् + अ५ २५२
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy