SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पुनः पुनः पचति पापच्यते । ऋ विविच्य - वेविच्यते । अरार्यते । कृ चेक्रीयते । व्यच् विच्य, ५. अम्, अन् संतवाणा धातुमां द्विरुतिना अ पछीन् लागे छे. जने अ નો आथतो नथी. = t.. यम् → यम्य, ययम्य, यंयम्यते । जन् → जंजन्यते - जञ्जन्यते । ६. चर्, फल्, जप्, जभ्, दह, दंश्, भज्ञ, पश्, धातुभां पए। नियम (प) लागे. चर् चंचूर्यते चञ्चूर्यते । जप् → जंजप्यते / जञ्जप्यते स्कन्द् धातुभां द्विरुक्ति पछी ७. वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, नी लागे छे. खने अनो आ न थाय. वनीवच्यते पत् छत वञ्च् पनीपत्यते ८. उपांत्ये ऋ लृ (भूणधातु डे संप्रसारराराथी) वाणा धातुओोभां द्विरुति , पछी री लागे छे. अ नोआ थतो नथी ६. ग्रह जरीगृह्यते । वृत् ववृत्य, वरीवृत्यते । ૯. આ પ્રત્યય પર રૂપો ચોથો ગણ આત્મનેપદ પ્રમાણે થાય છે. ६. बुध् बोबुध्यते, अबोबुध्यत, बोबुध्यताम्, बोबुध्येत, बोबुधांचक्रे, अबोबुधिष्ट, बोबुधिता, बोबुधिष्यते, अबोबुधिष्यत, बोबुधिषीष्ट । (यङ्लुबन्त (परस्मै) ઘણી વારય પ્રત્યયનો લોપ થાય છે. સામાન્ય નિયમ મુજબ દ્વિરુક્તિ થાય છે. द्विरुस्त इ, उ नो गुए। खने अनो आ थाय छे त दा दादा । बोभू नियम (प) (9) सही लागे. भू विशेष नियम- १ उपांत्ये हस्व ऋ अरांत धातुमां द्विरुक्त अ पछी, रि, री लागे. छात. वृत् → वर्वत्, वरिवृत् वरीवृत् । ૨ ઉપાંત્યું હસ્વ રૢ કારાંત ધાતુમાં દ્વિરુક્તઞ પછી ત્ તિ કે તી લાગે છે. &l.rt. क्लृप् चल्क्लृप्, चलिक्लृप्, चलीक्लृप् । ૩ આના રૂપ ત્રીજો ગણ પરઐપદ પ્રમાણે . भू → बोभोति - बोभवीति । अबोभोत् । अबोभवीत । बोभोतु - बोभवी । बोभूयात् । बोभविता । बोभविष्यति । अबोभविष्यत् । बोभूयात् बोभाव / बोभवाञ्चकार । अबोभावीत् / अबोभवीत् अबोभोत् / अबोभूत्। 1 95
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy