________________
च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युपलब्धः. केवलं 'भेकैः कोटरशायिभिः' इत्यादिश्लोकः शाङ्गधरपद्धत्यादिषु लभ्यते.
ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवन्तिवर्मनृपतिसमकालीनोऽयमानन्दवर्धनाचार्यः प्रसिद्ध एव.
अकालजलदश्लोकैश्चित्रमात्मकृतैरिव । जातः कादम्बरीरामो नाटके प्रवरः कविः ॥
__ (सूक्तिमुक्तावलिः.) सरखतीव कर्णाटी विजयाङ्का जयत्यसौ । या वैदर्भगिरां वासः कालिदासादनन्तरम् ॥
- (सूक्तिमुक्तावलिः, सुभाषितहारावलि..) ‘एकोऽभूनलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे । अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ॥ एतच्छ्रोककी कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्.
एकोऽपि जीयते हन्त कालिदासो न केनचित् । . शृङ्गारे ललितोद्वारे कालिदासत्रयी किमु ।।
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ॥
(सूक्तिमुक्तावलिः.) काव्यमालाप्रथमगुच्छके औचित्यविचारचर्चायां १४४ पृष्ठे कुमारदासनामोपरि टिप्पणं विलोकनीयम्.