SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ . कर्पूरमञ्जरी राजा ता ससिबिंबस्सोवरि वट्टइ मज्झाउ' सारंगो ॥२०॥ विचक्षणा घणसारतारणअणाइ गूढकुसुमुश्चओ चिहुरभारो। राजा ससिराहुमल्लजुझं व दंसिदमेणणअणाए ॥ २१॥ विचक्षणा इअ देवीअ जहिच्छं पसाहणेहिं पसाहिआ कुमरी। राजा ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥२२॥ राजा तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्ण सारङ्गः ॥ शशिबिम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम् । विचक्षणा घनसारतारनयनाया गूढकुसुमोच्चयश्चिकुरभारः । शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम् ॥ कुसुमनिचयस्य चन्द्रसादृश्यम् , चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम् । 'मल्लयुद्धम्' इत्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्वन्यते। विचक्षणा इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी । राजा तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या ॥ केलीनां क्रीडाना काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्य कुमार्या वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम् । । 1 'किसणसारंग' इति टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy