SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमं जवनिकान्तरम् विदूषकः-(तां प्रति ।) एहि मुद्धमुहि ! उवविसिअ णिवेदेहि का तुमं ति । राजा-आसणं इमीए । विदूषकः-एदं मे उत्तरीअं आसणं । (विदूषकनायिके वस्त्रदानोपवेशने नाटयतः ।) विदूषकः-भोदि! संपदं कहिज्जदु । नायिका-अस्थि एत्थ 'दक्खिणावधे कुंतलेसुं सअलजणवल्लहो वल्लहराओ णाम राआ। देवी-(स्वगतम् ।) जो मह माउसिआए पई होदि । विदूषकः एहि मुग्धमुखि ! उपविश्य निवेदय का त्वमिति । तां नायिकाम् । मुग्धं सुन्दरम् । राजाआसनमस्यै। विदूषकः-- एतन्म उत्तरीयमासनम् । विदूषकःभवति ! सांप्रतं कथ्यताम् । नायिका अस्त्यत्र विदर्भ नाम नगरं कुन्तलेषु । तत्र सकलजनवल्लभो वल्लभराजो नाम राजा। देवीयो मम मातृष्वसुः पतिर्भवति । I 'वच्छोमं णाम णअरं कुंतलेसु । तहिं सअल" इति टीकादृतः पाठः। ....
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy