SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी स्थापकः —ता क्रेण समादिट्ठा पउंजध ? पारिपार्श्वकः चाहुआ णकुल मोलिमा लिआ राअसेहरक इंद्गेहिणी । भत्तु किमवतिसुंदरी सा पउंजइउमेअमिच्छइ ॥ ११ ॥ किं च, - १२ चंडवालधरणीहरिणको चक्कवट्टिपअलाहणिमित्तं । एत्थ सट्टअवरे रससोत्ते कुंतलाहिव सुअं परिणे ॥ १२ ॥ स्थापकः — ता एहि । अणंतरकरणिज्जं संपादेम्ह । जदो महाराअदेवीणं भूमिअं घेत्तूण अज्जो अज्जभारिआ अ जवणिअंतरे वट्टंति । ( इति परिक्रम्य निष्क्रान्तौ । ) प्रस्तावना । नास्तु कथानाथकविसभ्यनटाः स्मृताः ॥ अचेतनौ देशकालौ कालो मधुशरन्मुखः ॥' इत्युक्तेश्च कविप्रशंसा कृता । नटप्रशंसा 'किं पुनः' इत्यादिना सूचिता । स्थापकः तत्केन समादिष्टाः प्रयुङ्ध्वम् ? पारिपार्श्वकः -- चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी । भर्तुः कृतिभवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति ॥ कवेर्भार्या प्रयोजिका । किं चेति । चण्डपालधरणीहरिणाङ्कश्च क्रवर्तिपद लाभ निमित्तम् । अत्र सट्टकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति ॥ रसाः शृङ्गारादयो जलं च । स्रोतः प्रवाहः । सट्टकलक्षणं त्वभ्यधायि । अत्र रूपकश्लेषानुप्रासाः। अनेन तथा नायक प्रशंसा सट्टकस्वरूपप्रशंसा च कृता । उक्तं हि—‘वाद्याकलापः प्रथमं कलाविधिरनन्तरः । वाद्याशून्या न दृश्यन्ते व्यवहाराः कथंचन ॥ वाद्याकलापस्तु कवेरभीष्टार्थप्रकाशनम् ।' इति ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy