SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ८. कर्पूरमञ्जरी (ततः प्रविशति पारिपार्श्वकः । ) पारिपार्श्वकः - आणवेदु भावो । स्थापक: —— ( विचिन्त्य । ) किं उण णट्टपउत्ता विअ दीसध ! पारिपार्श्वकः - अध इं । सट्टअं णच्चिदवं । । स्थापकः — को उण तस्स कई ? - पारिपार्श्वकः उक्तं च भरते– 'प्रावेशिकी आक्षेपिणी क्रामिकी उत्थापिनी प्रासादिकी इति पश्च ध्रुवाः ।' इति । तत्किमपि कुटुम्बमाकार्य पृच्छामि । नेपथ्येति । संज्ञापनमाह्वान संकेतकरणम् । तत इति । पारिपार्श्वकलक्षणं च 'तस्यानुचरः पारिपार्श्वकः' इति साहित्यदर्पणे । आणवेदु इति । आज्ञापयतु भावः । 'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् । स्थापकः किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे । पारिपार्श्वकः अथ किम् । सट्टकं नर्तितव्यम् । सट्टकमिति । तल्लक्षणं च भावप्रकारों - 'सैव प्रवेशकेनापि विष्कम्मेण विना कृता । अङ्कस्थानीय विन्यस्त चतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत् ।' स्थापक: कः पुनस्तस्य कविः ? पारिपार्श्वकः
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy