SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः षदग्रेसराः । ( किंचित्सलज्जम् । ) भवदनुचराः पञ्च भ्रातरो वयम्, पश्चापि नाम समर्थास्तदभिनयने, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च ते शक्नुवन्ति । तन्निमित्र च महदस्माभिः सह वैरं वर्तते । (आकाशे ।) किं ब्रूथ-एकविषयाभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् । यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः॥९॥ (अञ्जलिं बवा । ) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदित्थमामनन्ति, अनूचानो हि यते सा स्वयंभूः सरस्वती । तदा न मृषार्थ स्यात्सा दृष्टिर्विदुषां दृढा ॥ १०॥ अपि च, आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः। वयं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ ' देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ ११ ॥ तत्रैवंविधो दैवज्ञानां प्रवादः,बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तमेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखरः ॥ १२॥ (आकाशे । ) किं ब्रूथ-तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः । (नेपथ्ये गीयते ।) हरचूडामणिरिन्दुस्त्रिजगद्दीपश्च दिनकरो देवः। . मासान्तसंगताविह लोकस्य हिताय वर्तेते ॥१३॥
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy