SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीराजशेखरविरचितं बाल भारतम् प्रथमोऽङ्कः नमः शिवाय संसारसरोजस्य रजस्विनः । विकासाश्चर्यसूर्याय संकोचसकलेन्दवे ॥१॥ अपि च,ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः । ये कुप्यगिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः शंभोदक्षिणनासिकापुटभुवः श्वासानिलाःपान्तु वः ॥२॥ (नान्द्यन्ते।) सूत्रधार-(परिक्रम्य विचिन्त्य च ।) अहो, किमपि कमनीया कवेरात्मन्याशीः। आधः कन्दो वेदविद्यालतानां जैह्वयं चक्षुर्निर्निमेषं कवीनाम् । यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्यूर्तिमें देवता संनिधत्ताम् ॥ ३॥ . व्यासो वैखानसवृषा सत्यः सत्यवतीसुतः। भारती भारतकवियाद्वैपायनो मम ॥ ४॥ (विमृश्य च ।) अहो मसृणोद्धता सरखती यायावरस्य । यदाह,ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं बमहे हे सन्तः ! शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः। यद्वा किं विनयोक्तिभिर्मम गिरा यद्यस्ति सूक्तामृत माधन्ति स्वयमेव तत्सुमनसो यात्रा परं दैन्यभूः॥५॥ १. अस्य नाटकस्य प्रचण्डपाण्डवमित्यपि नामान्तरम्. अस्याङ्कद्धयमेव लब्धमस्माभिः
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy