SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् १०३ अवगमिअ औअच्छदि । ता कुज्जवामवकिरादवरिसघरसो विदल्लाणं एस हलबोलो । कर्पूरमञ्जरी - ( सभयम् । ) ता मं पेसेदु महाराओ जेण अहं इमिणा सुरंगामुहेण ज्जेव पविसिअ रक्खाघरं गच्छामि । जाव देवी महाराएण सह संगमं ण जाणादि । ( इति निष्क्रान्ताः सर्वे 1 ) इति तृतीयं जवनिकान्तरम् । कर्पूरमञ्जरी - तन्मां प्रेषयतु महाराजो येनाहमनेन सुरङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति । इति श्रीमद्विद्वद्वृन्दवन्दित । रविन्द सुन्दरपदद्वन्द्वकुन्दप्रतिमयशः प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी - प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् । 1 'आच्छदि देवी' इति टीकापाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy