SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् ९७ ताई सुवण्णकुसुमहि विलोअणाई ___ अञ्चेमि जेहिं हरिणच्छि! तुम सि दिट्ठा ॥२२॥ विदूषकः-गब्भहरवासेण सेअसलिलसित्तगत्ता संभूदा तत्तभोदी कप्पूरमंजरी। ता इमं सिचअंचलेण विजिस्सं दाव । (तथा कुर्वन् । ) हा हा, कहं वरिल्लपवणेण णिव्वाणो पदीवो । (विचिन्त्य खगतम्।) भोदु, लीलुज्जाणं जेव गच्छम्ह । (प्रकाशम् ।) भो, अंधआरणच्चिदं वदि । ता णिक्कमम्ह सुरंगामुहेण जेव पमदुजाणं दाव । (सर्वे निष्क्रमणं नाटयन्ति ।) राजा-(कर्पूरमञ्जरी करे धृत्वा ।) मज्झ हत्थठिदपाणिपल्लवा ईसि संचरणचंचुरा भव । जं चिराअ कलहंसमंडली भोदु केलिगमणम्मि दूहवा ॥२३॥ (स्पर्शसुखमभिनीय ।) जे णवरस तउसस्स कंटआ जे कदंबकुसुमस्स केसरा। अज तुज्झ करफंससक्खिणो ते हवंतु मह अंगणिजिदा ॥२४॥ तानि सुवर्णकुसुमैविलोचने ___ अर्चयामि याभ्यां हरिणाक्षि ! त्वमसि दृष्टा ॥ विदूषकः गर्भगृहवासेनः खेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूर मञ्जरी । तदिमां सिचयाञ्चलेन वीजयिष्यामि तावत् ; हा हा, कथं वस्त्राञ्चलपवनेन निर्वाणः प्रदीपः ? भवतु, लीलोद्यानमेव गच्छामः । भोः, अन्धकारनृत्यं वर्तते । तनिष्क्रमामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत् । मम हस्तस्थितपाणिपल्लवा ईषत्संचरणबन्धुरा भव । यश्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा॥ ये नवस्य पुसस्य कण्टका ये कदम्बमुकुलस्य केसराः । अद्य तव करस्पर्शसङ्गिनस्ते भवन्ति ममाङ्गनिर्जिताः ॥ 1 °बंधुरा' इति टीकापाठः । 2 'कदंबमउलस्स' इति टीकादृतपाठः। 3 'हुअंति' इति टीकादृतः पाठः। 'मह अंगसंगिणो', 'णणु णिज्जिआ धुवं' इत्यपि पाठौ कचित् । क० म०७
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy