SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे जोनकसाधुकथा पक्खिवइ तत्थ वडए 'दद्धादद्धात्तिजंपिरी पावा । तो अभय! मए भणियं किं अज्जवि तीइ किंतु तए ॥ ९० ॥ पियरेण मए पुण भणिए जाया गरुयकोवा सा । घित्तुं तमेव घयउन्नं पयणपत्तं जलतत्तं ॥ ९१ ॥ पहणामिति पगामं पहाविया मह पलायमाणस्स । पिट्ठीए खिवइ तयं सघयं तवयं विगयकरुणा ॥ ९२ ॥ तेणाहं दट्ठतणु गओ घरं कहवि जणणि जणयाणं । कालेणं सत्थदेहो पव्वइओ जायसंवेगो ॥ ९३ ॥ एवं मए महायस ! भयाइभयमेरिसं समणुभूयं । तं सुमरंतेण निसीहियए ठाणे तमेवुत्तं ॥ ९४ ॥ प्रक्षिपति तत्र वटकान् दग्धा दग्धा इति जल्पती पापा । ततोऽभय ! मया भणितं किं अद्याऽपि तया किं तव ।। ९० ॥ प्रियतरेण मया पुनः भणिते जाता गुरुकक़ोपा सा । गृहीत्वा तमेव घृतपूर्णं पचनप्राप्तं ज्वलनतप्तम् ॥ ९१ ॥ प्रमीति प्रकामं प्रधाविता मम पलायमानस्य । पृष्ठे क्षिपति तकं सघृतं तप्तं विगतकरुणा ।। ९२ ॥ तेनाहं दग्धतनु-र्गतो गृहं कथमपि जननीजनकयोः । कालेण स्वस्थदेहः प्रव्रजितो जातस्संवेगः ॥ ९३ ॥ एवं मया महायश ! भयातिभयमेतादृशं समनुभूतम् । तं स्मरता नैषेधिक्या: स्थाने तमेवोक्तम् ॥ ९४ ॥ जोनकमुनि कथानकं चतुर्थं समाप्तम् ७१
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy