SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे भणिओ अहं सविणयं तीइ इमं कोमलाइ वायाए । 'सामिय ! कुणसु पसायं इमंमि कयलीहरे एहि' ॥ ४५ ॥ तत्थ गओ हं मज्जियजिमिओ तदिन्नपरिहियसुवत्थो । सुहसयणीयनिसन्नो तीए आपुच्छिओ एवं ॥ ४६ ॥ 'सुपुरिस ! कत्तो तं आगओसि ? किं वा पओयणं तुज्झ ? ।' इय पुट्ठेणं कहिओ तीइ मए निययवुत्तो ॥ ४७ ॥ तो भणइ मगहसेणा 'सामि ! तुमं 'उज्जुओ न लक्खेसि । नियमहिलाइ सहावं सा खलु अच्चंतदुस्सीला ॥ ४८ ॥ जइ सा होज्ज सुशीला तुमं च जइ होहि वल्लहो तीए । तां कह नीसारीज्जा घराउ एएण कवडेणं' ॥ ४९ ॥ ६२ भणितोऽहं सविनयं तयेदम् कोमलया वाचा । स्वामिन्! कुरु प्रसादमस्मिन् कदलीगृहे एहि ॥ ४५ ॥ तत्र गतोऽहं मार्जितजेमितः, तद्दत्तपरिहितसुवस्त्रः । सुखशयनीयनिषण्णः तयाऽऽपृष्ट एवम् ॥ ४६ ॥ सत्पुरुष ! कुतस्त्वं आगतोऽसि किं वा प्रयोजनं तव । इति पृष्टेन कथितस्तया मया निजक वृत्तान्तः ॥ ४७ ॥ ततो भणति मगधसेना स्वामिन् ! त्वं ऋजुको न लक्ष्यसि । निजमहिलायाः स्वभावं सा खलु अत्यंतदुश्शीला ॥ ४८ ॥ यदि सा भवेत् सुशीला त्वञ्च यदि भवेः वल्लभस्तस्याः । हि कथं निसारयेत् गृहादेतेन कपटेन ॥ ४९ ॥ १. उज्जु = ऋजुकः ।
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy