SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे धनदकथा अहयं दुक्खं पत्तो अहयं दुक्खस्स निग्गहसमत्थो। . अहियं दुहिए दुहिओ ता मज्झ कहिज्जए दुक्खं' ॥ १० ॥ 'जइ एवं ता सुव्वउ जो एसो सूलियाइ उवरि नरो । सो मम भत्ता नरवइनरेहिं एयं दसं नीओ ॥ ११ ॥ जीवइ य एष अज्जवि एयनिमित्तं तु भोयणं धित्तुं । अहमागयम्हि न य भोइउं इमं सुयणु सक्कमि ॥ १२ ॥ तो निष्फलपयासा सोयत्ता रोइउं अहं लग्गा । आपुच्छिया य तुमए सुपुरिष-करुणा-पवनेण ॥ १३ ॥ ता कुणसु मह पसायं ठवेसु मं निययखंधदेसम्मि । जेणेयं निययपई भुंजावेमि सहत्थेणं ॥ २ ॥ अहं दुखं प्राप्तोऽहं दुखस्य निग्रहसमर्थः । अधिकं दुःखिते दुखितः तर्हि मह्यं कथयेत् दुःखम् ॥ १० ॥ "यद्येवं तर्हि शृणोतु य एष शूलिकाया उपरि नरः । । स मम भर्ता नरपतिनरैरेतां दशां नीतः ॥ ११ ॥ जीवति च एष अद्यापि एतन्निमित्तं तु भोजनं गृहीत्वा । अहमागताऽस्मि न च भोजयितुमिमं सुतनो ! शक्नोमि ॥ १२ ॥ ततो निष्फलप्रयासा शोचयित्वा रोदितुमहं लग्ना । आपृष्टा च त्वया सुपुरुष ! करुणाप्रपन्नेन ॥ १३ ॥ तर्हि कुरु मम प्रसादं स्थापय मां निजकस्कंधदेशे । येनेमं निजकपति भोजयामि स्वहस्तेन ॥ १४ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy