________________
मणिपति चरित्रे धनदकथा
धनदकथा अह धणओ-नाम मुणी तहेव तइयंमि जामिणि जामे । पविसंतो भणई 'अइभयंति' तं पुच्छए अभओ ॥ १ ॥ 'कत्तो तुज्झ अइभयं !' सो साहइ-'पुव्ववेइयं एयं'। . पुच्छइ अभओ 'भयवं कह तुमए वेइयं? कहसु' ॥ २ ॥ धणएण तओ वुत्तं उज्जयणीए समीवगामंमि। आसि पुरा गुणसुंदर-खत्तियकुल-पुत्तओ भयवं ॥ ३ ॥ उत्तमवंसुववन्ना कन्ना उज्जेणिनयरि वत्थव्वा । कुंलअभिमाणेण मए परणिया जुव्वणत्थेणं ॥ ४ ॥
धनदकथा अथ धनको नाममुनिस्तथैव तृतीये यामीनीयामे । प्रविशन् भणत्यतिभयमिति तं पृच्छति अभयः ॥ १ ॥ कुतस्तवातिभयं सः कथयति पूर्वं वेदितं एतम् ।। पृच्छति अभयो भगवन् ! कथं त्वया वेदितं कथय ॥ २ ॥ धनकेन तत उक्तं उज्जयिन्याः समीपे ग्रामे । आसीत् पुरा गुणसुन्दरक्षत्रियकुलपुत्रको भगवन् ॥ ३ ॥ उत्तमवंशोत्पन्ना कन्या उज्जयनिनगरीवास्तव्या । कुलाभिमानेन मया परिणीता यौवनस्थेन ॥ ४ ॥