________________
४६
मणिपति चरित्रे
उवसंतंमि य धाडीउवद्दवे आगओ पुणो गामो।। पुव्वट्ठिईइ निवसइ अहंपि तह चेव निवसामि ॥ ६ ॥ पुणपुण भणिओ मित्तेहिं आगओ तीइ मोयणनिमित्तं । तं पल्लिं हियएणं अणिच्छमाणोऽवि तस्संगं ॥ ७ ॥ एगाए थेरीए घरे पविट्ठो गएसु कइसुं पि। . दियहेसु सा थेरी वियणे वुत्ता ममं एवं ॥ ८ ॥ 'अबं ! इह मह भज्जा चिट्ठइ पल्लीवइस्स पासंमि । तीए मह आगमणं कहसु तुमं कहवि गंतूणं' ॥ ९ ॥ थेरीइ तहेव कए संदिटुं ताए मज्झ भज्जाए । 'अज्ज स पल्लिनाहो जाही अन्नत्थ रयणीए ॥ १० ॥
उपशाम्यति च धाटी-उपद्रवेऽऽगतः पुनामः । पूर्वस्थित्यां निवसत्यहमपि तत्रैव निवसामि ॥ ६ ॥ पुनः पुनर्भणितो मित्रैरागतः तस्या मोचननिमित्तम् । तां पल्लिं हदयेनानिच्छन्तोऽपि तत्संगम् ।। ७ ।। एकया स्थविराया गृहे प्रविष्टो गतेषु कतिष्वपि । दिवसेसु सा स्थविरा विजने उक्ता मया एवम् ॥ ८ ॥ अम्बे ! इह मम भार्या तिष्ठति पल्लीपतेः पार्वे । तस्यै ममागमनं कथय त्वं कथमपि गत्वा ॥ ९ ॥ स्थविरया तथैव कृते सन्दिष्टं तया मम भार्यया । अद्य स पल्लिनाथो यास्यत्यन्यत्र रजन्याम् ॥ १० ॥