SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३८ मणिपति चरित्रे जो य तयं संधेतुं हुज्ज समत्थो न सो वि संधेइ । सुरवयणाओ भीओ निवपुरओ पुव्वभणियाओ ॥ १०३ ॥ अन्नंमि दिणे रन्ना दवापिओ पडहओ नियपुरंमि । 'जो बंधेइ हारं सो लहइ निवा दविणलक्खं ॥ १०४ ॥ मणियारेणेगेणं वुड्डेण नियसुयाण दविणत्थं। .. जीविय-निव्विन्नेणं बुद्धीए संधिओ हारो ॥ १०५ ॥ लद्धं दविणस्सद्धं पढमं पच्छा मयम्मि तम्मि निवो । सेसं न देइ भणइ य दायव्वं जस्स सो नत्थि ॥ १०६ ॥ सो वि मणिकारसिट्ठी मरिउं तत्थेव वानरो जाओ। हिंडंतो निययधरं दटुं संभरिय पुव्वभवो ॥ १०७ ।। यश्च तकं संधितुं भवति समर्थो न सोऽपि सन्धते । सुर-वचनात् भीतो नृपपुरतः पूर्व-भणितात् ।। १०३ ।। अन्यस्मिन् दिने राज्ञा दापित: पटहो निजपुरे । यो बध्नाति हारं सो लभते नृपात् द्रव्यलक्षम् ॥ १०४ ॥ मणिकारेणैकेन वृद्धेन निजसुतानां द्रव्यार्थम् । जीवित-निविण्णेण बुद्धया संधितो हारः ॥ १०५ ।। लब्धं द्रव्यस्यार्धं प्रथमं पश्चात् मृते तस्मिन् नृपः । शेषं न ददाति भणति य दातव्यं यस्य सो नास्ति ॥ १०६ ॥ सोऽपि मणिकार श्रेष्ठी मृत्वा तत्रैव वानरो जातः । हिण्डमानो निजकगृहं दृष्टवा संस्मृत्य पूर्वभवम् ।। १०७ ।।
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy