SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३० देसंतरं गएणं दिट्ठो पप्फुल्लिओ पलासतरु । रंजियमणेण बीयं तस्साणीयं निए देसे ॥ ६३ ॥ ववियं सित्तं कालक्कमेण जाओ गुरु पलासदुमो । सिंचंतो अणवरयं न य फुल्लए वद्धए नवरं ॥ ६४ ॥ तो रुसिएणं तेणं मूले पज्जालिओऽनलो तस्स । तब्वसओ रुक्खत्तं संपतो फुल्लिओ य बहुं ॥ ६५ ॥ एवं हियमवि वृत्ता असग्गहं मुच्चए जइ न एसा । तो किं इमाइ सुपुरिस ! कीरर्इ हियमप्पणो जेण ॥ ६६ ॥ जो अप्पणो हियकरो अन्नस्स वि सो हु बहुमओ होइ । जह बंभदत्तरन्नो छगलो अह भणइ आरोहो ॥ ६७ ॥ मणिपति चरित्रे देशान्तरं गतेन दृष्टः प्रफुल्लितः पलाशतरुः । रञ्जितमनसा बीजं तस्यानीतं निजे देशे ॥ ६३ ॥ उप्तं सिक्तं कालक्रमेण जातो गुरुः पलाशद्रुमः । सिञ्चन्ननवरतं न च फलति वर्द्धते नवरम् ॥ ६४ ॥ ततः रुष्टेन तेन मूले प्रज्वालितो ऽनलस्तस्य । तद्वशतो वृक्षत्वं संप्राप्तः फुल्लितश्च बहु ॥ ६५ ॥ एवं हितमपि उक्तात् असद्ग्रहं मुञ्चति यदि नैषा ।. ततः किं अनया सत्पुरुष ! क्रियते हितमात्मनः येन ॥ ६६ ॥ य आत्मनो हितकरोऽन्यस्यापि स खलु बहुमतो भवति । यथा ब्रह्मदत्तराज्ञश्छगलोऽथ भणति आरोहकः ॥ ६७ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy