SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २६ मणिपति चरित्रे पभणई किं कुणसि तुमं मुणी? भणइ' होउ तुम्ह पच्चक्खं' । इय भणिय पक्खिप्पइ जलम्मि जालं झसनिमित्तं ॥ ४३ ॥ राया भणइ 'कडीए किं एयं?' सो वि भणइ 'रयहरणं' । 'एएणं किं किज्जइ ?' रन्ना भणिए मुणी भणइ ॥ ४४ ॥ 'जीवो रक्खिज्जई' 'तो मारसि कीस मच्छए ?' राया । भणइ मुणी वि य हट्टे कंबलमेहि किणिस्सामि ॥ ४५ ॥ संजमहेउं दाउं कंबलयं वारिऊण ता जाइ । तो नियइ हट्टमग्गे गब्भवई साहुणी एगां ॥ ४६ ॥ ज़िणसासणस्स खिसं रक्खंतो तं पि धरिय पच्छण्णे । धम्मम्मि अविचलमणो पसवदिणं जाव पडियरइ ॥ ४७ ॥ प्रभणति किं करोषि त्वं मुनिः भणति भवतु युष्माकं प्रत्यक्षम् । इति भणित्वा प्रक्षिपति जले जालं झसनिमित्तम् ॥ ४३ ॥ राजा भणति कट्यां किं एतं, सोऽपि भणति रजोहरणम् । एतेन किं क्रियते राज्ञा भणिते मुनिर्भणति ॥ ४४ ॥ जीवा रक्ष्यते तर्हि मारयसि कस्मात् मत्स्यान् राजा । भणति मुनिरपि च हट्टे कम्बलं एभि; ऋष्यामि ॥ ४५ ॥ संयमहेतुं दत्त्वा कम्बलकं वारयित्वा तस्मात् याति । ततः पश्यति हट्टमार्गे गर्भवती-साध्वी एकाम् ॥ ४६ ॥ जिनशासनस्य निन्दां रक्षन् तामपि धृत्वा प्रच्छन्ने । धर्मे अविचलमनाः प्रसवदिनं यावत् प्रतिचरति ॥ ४७ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy