SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २२ मणिपति चरित्रे जेणेरिसं च चरियं एवं सो खिसिओ जणेणावि। तत्तो रायगिहगओ चिट्ठइ दौवारियस्संते ।। २३ ।। एत्थ तया पताणं अम्हाणं वंदणाइ कज्जेणं । सो दोवारियपुरिसो समागओ मह समोसरणे ॥ २४ ॥ सेडुयगं मोत्तूणं दुवारदेसम्मि रक्खणट्ठाए । तेण य दुवारदुग्गानेवज्जं भक्खियं बहुयं ॥ २५ ॥ तब्भक्खणाउ तिसिओ मूलत्तो अट्टझाणदोषेणं । मरिऊणं उववन्नो वावीए ददुरो सन्नी ॥ २६ ॥ कालंतरेण पुणरवि इह संपताण अम्ह जणवायं । सोऊण सरियजाई वंदणवडियाइ संचलिओ ॥ २७ ॥ येनेदृशं च चारित्रं एवं स: खिसितो जनेनापि । ततो राजगृहगतस्तिष्ठति दौवारिकस्यान्ते ॥ २३ ॥ अत्र तदा प्राप्तानामस्माकं वन्दनादि-कार्येण । स दौवारिकपुरुषः समागतो मम समवसरणे ॥ २४ ।। सेडुकं मुक्त्वा द्वारदेशे रक्षणार्थे । तेन च द्वारदुर्गानैवेद्यं भक्षितं बहुकं ॥ २५ ॥ तद्भक्षणात् तृषितो मूलात् आर्तध्यानदोषेण । मृत्वा उपपन्नो वाप्यां दर्दुरः संज्ञी ॥ २६ ॥ कालान्तरेण पुनरपि इह संप्राप्तानां अस्माकं जनवादम् । श्रुत्वा स्मृतजातिः वन्दनप्रत्ययया सञ्चलितः ॥ २७ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy