SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ६ तस्स वि चियानलेणं आगंतुं तत्थ संवुडसरीरो । उवसग्ग सहणधीरो झाणत्थो ज्झामिओ स मुणी ॥ २५ ॥ पच्छा पभायसमये गोवालेहिं पलोइओ कहिओ । कुंचियसदृस्स तओ तेणाणिओ नियं गेहं ॥ २६ ॥ कुंचियसेट्ठी कहा कुंचियसेट्ठी नामं कंहं जायं ? सुणसु जिणवरघराणां । सव्वाण कुंचिआओ तस्स करे कुंचिओ तेणं ॥ २७ ॥ मणिपति चरित्रे कहियं च कुंचिएणं तहियं वत्थव्वयाणं साहूणं । जह मुणिवसभो एगो दद्धो जलणेण इच्चाइ ॥ २८ ॥ तं सोऊणं ते वि य भणंति' जं होइ एत्थ कायव्वं । अम्हेहिं तं कहिज्जउ अह सो भणिउं समाढत्तो ॥ २९ ॥ तस्यापि चित्तानलेन आगत्य तत्र संवृत्तः शरीरः । उपसर्गसहनधीरः ध्यानस्थो दग्धः स मुनिः ॥ २५ ॥ पश्चात् प्रभातसमये गोपालैः प्रलोकितः कथितः । कुञ्चिक श्रावकस्य ततस्तेन आनीतो निजं गेहम् ॥ २६ ॥ कुञ्चिकश्रेष्ठी - कथा कुञ्चिक श्रेष्ठिनामं कथं जातं शृणु जिनवरगृहाणाम् । सर्वेषां कुञ्चिकाः तस्य करे कुञ्चिकस्तेन ॥ २७ ॥ कथितं च कुञ्चिकेन तत्र वास्तव्यानां साधूनाम् । यथा मुनिवृषभ एक दग्धो ज्वलनेन इत्यादि ॥ २८ ॥ तं श्रुत्वा तेऽपि च भणन्ति यद् भवत्यत्र कर्तव्यम् । अस्माभिः तद् कथ्यतां अथ स भणितुं समारब्धः १. ज्झामिओ-देश्य = दग्धः । २९ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy