SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११८ मणिपति चरित्रे 'नत्थेत्थ सीसमंसं ता कत्थ गयं तयं तु ?' सा भणइ । 'पुत्तस्स मए दिन्नं' ता बडुओ भणइ 'दट्ठकथं ॥ १७ ॥ जइ तुज्ज मए कज्जं ता पुत्तं मारिऊण तं मंसं । मह देसु' तं पि वयणं पडिवन्नं तीए मोहेणं ॥ १८ ॥ ताणुल्लावो एसो निसुओ धाईइ दिव्वजोएणं । तो सा सागरदत्तं धित्तुं चंपापुरं पत्ता ॥ १९ ॥ तीए अपुतराया मओ ति सो चेव नरवई जाओ । पुन्नोयएण रज्जं भुंजइ नयसयलसामंतं ॥ २० ॥ धाईए कडीए कओ एसो इह आणिओ ति लोएणं । तस्स कओ धाईवाहणो ति नामं गुणोपायं ॥ २१ ॥ नास्त्यत्र शिरमांसं तद् कुत्र गतं ? तदा तु सा भणति । पुत्राय मया दत्तं तदा बटुकः भणति दुष्टकृतम् ॥ १७ ॥ यदि तव मया कार्यं ततः पुत्रं मारयित्वा तं मांसम् । मम देहि तमपि वचनं प्रतिपन्नं तया मोहेण ॥ १८ ॥ तयोरुल्लाप एष निश्रुतो धात्र्या दैवयोगेन । ततस्सा सागरदत्तं गृहीत्वा चंपापुरीं प्राप्ता ॥ १९ ॥ तस्यामपुत्रराजा मृतेति स एव नरपतिर्जातः । पुण्योदयेन राज्यं भुनक्ति न्यायसकलसामन्तम् ॥ २० ॥ धात्र्याः कट्यां कृत एष इहानीत इति लोकेन । तस्य कृतं धात्रीवाहनेति नाम गुणोपगतम् ॥ २१ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy