SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११४ मणिपति चरित्रे तावससंसग्गीए धम्मपरो सो विसेसओ सदओ। तस्स गुहाए सीहो सीयत्तो अन्नया पत्तो ॥ ३ ॥ अनिवारियप्पवेसो वणयरपुरिसेण सदयहियएणं । तत्थ पविट्ठो संतो भक्खइ तं वणयरं पुरिसं ॥ ४ ॥ जइ सो वणयरपुरिसो परमुवयारि वि तेण पावेण । सीहेण खयं नीओ तह तुमए अहमणद्धेणं ॥ ५ ॥ इय मुणिवइमुणीचरिए विवेगिजणचित्तरंजणे रम्मे । सीयत्तसींहचरियं कुंचियकहियं तु पनरसमं ॥ ६॥ कट्ठमुणिकहा इय मुणिऊणं कुंचियवयणं मुनिवइमुणी पुणो भणइ। निसुण सुसावय ! सम्मं दिटुंतं कट्ठसिट्ठिस्स ॥ १ ॥ तापससंसर्गात् धर्मपरस्स विशेषतस्सदयः । तस्य गृहायां सिंहः शीतार्ताऽन्यदा प्राप्तः ॥ ३ ॥ अनिवारितप्रवेशो वनचरपुरुषेण सदयहृदयेन । तत्र प्रविष्टः सन् भक्षति तं वनचरं पुरुषम् ॥ ४ ॥ यथा सो वनचरपुरुषः परमुपकार्यपि तेन पापेण । सिंहेन क्षयं नीतस्तथा त्वया अधर्मणत्वेन ॥ ५ ॥ इति मुनिपतिमुनीचरित्रे विवेकिजनचित्तरञ्जने रम्ये । शीतार्तसिंहचरित्रं कुञ्चिककथितं तु पञ्चदशम् ॥ ६ ॥ . कठमुनि कथा इति ज्ञात्वा कुञ्चिकवचनं मुनिपतिमुनिः पुनः भणति । निशणु सुश्रावक ! सम्यक्दृष्टान्तं कठ-श्रेष्ठिनः ॥ १॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy