________________
१०२
मणिपति चरित्रे
तीए वि य सो दिट्ठो कयरागा तम्मि सा घरं पता । विनाय वइयरेणं पिऊणा पिअमित्तनामेणं ॥ ४ ॥ दिज्जंती वि न गहिया निक्खमणमणेण नागदत्तेन । तहवि न मुंचइ तं पइ अणुबंधं तिव्वअणुरागा ॥ ५ ॥ दट्ठण नयरआरक्खिएण मरगाविया न से दिना । भणियं च नागदत्तस्स दिन्ना या कह णु भे देमो ॥ ६ ॥ इय सो छिद्दन्नेसी संजाओ उवरि नागदत्तस्स । एतो कहमवि नटुं कुण्डलरयणं नरिंदस्स ॥ ७ ॥ तं जोइयं न लद्धं दिटुं पुण सेट्ठिनागदत्तेण । वच्चंतेण जिणहरं संकाए त्ति पडियं मग्गे ॥ ८ ॥
तयाऽपि च सो दृष्टः कृतरागा तस्मिन् सा गृहं प्राप्ता । विज्ञाय व्यतिकरेण पित्रा प्रियमित्रनाम्ना ॥ ४ ॥ दीयमानापि न गृहीता निष्क्रमणमनसा नागदतेन । तथापि न मुञ्चति तं प्रत्यनुबद्धं तीव्रानुरागात् ॥ ५ ॥ दृष्टवा नगरारक्षितेन मार्गापिता न तस्मै दत्ता । भणितं च नागदत्ताय दत्ता या कथ नुं भवदभ्यः दद्मः ॥ ६॥ इति स छिद्रान्वेशी संजात उपरि नागदत्तस्य । इतः कथमपि नष्टं कुण्डलरत्नं नरेन्द्रस्य ॥ ७ ॥ तं दृष्टं न लब्धं दृष्टं पुनः श्रेष्ठीनागदत्तेन । व्रजता जिनगृहं शङ्कायेति पतितं मार्गे ॥ ८ ॥