________________
९८
मणिपति चरित्रे
तो मुणिवइणा भणियं घरकोइलसंनिहो कहं भणेसि । मुणिवसहे जाणतो वि सासणं जिणवरिंदस्स ॥ १ ॥
सचिवकहा परिभाविऊण वयणं भवियव्वं सुहविवेयकलिएहि । बुद्धिचउक्कजुएहि तेहिं जहा पवरमंतीहि ॥ २ ॥ तो कुंचिएण भणियं 'कहमेयं !' मुणिवई तओ भणइ । चंपाए धणपालो दरिद्दसेट्ठी पुरा आसि ॥ ३ ॥ अहिणवसेट्ठी बीओ धणदत्तो ताण दुन्नि धूयाए । धणसिरिकणगसिरिओ सहीओ अह अन्नया ताओ ॥ ४ ॥ वावीए संमज्जणत्थं गयाओ एत्तो य निययमाभरणं । मोत्तूणं कणयसिरी वावीए ण्हाविउं लग्गा ॥ ५ ॥ ततो मुनिपतिना भणितं गृहकोकिलासंनिभः कथं भणसि । मुनिवृषभान् जानन्नपि शासनं जिनवरेन्द्रस्य ॥ १ ॥
सचिवकथा परिभाव्य वचनं भणितव्यं शुभविवेककलितैः । बुद्धिचतुष्कयुक्तैः तैः यथा प्रवरमन्त्रीभिः ॥ २ ॥ ततः कुञ्चिकेन भणितं कथमेतद् ? मुनिपतिः ततो भणति । चम्पायां धनपालो दरिद्रश्रेष्ठी पुरा आसीत् ॥ ३ ॥ अभिनवश्रेष्ठी द्वितीयो धनदत्तः तयोः द्वे दुहितरौ । धनश्रीकनकश्रियौ सख्यौ अथान्यदा ते ॥ ४ ॥ वाप्यां संमज्जनार्थं गते इतः निजकमाभरणम् । मुक्त्वा कनकश्री-वाप्यां स्नातुं लग्ना ॥ ५ ॥