SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १४ मणिपति चरित्रे भज्जा तस्स कुसीला निसाइ तत्थेव सुन्नगेहंम्मि । परपुरिसेणं सद्धिं सुत्ता य वरंम्मि पल्लंके ॥ ७ ॥ तंमि य पल्लंकपायकेसु चउसुं वि लोहमयकीला । ताणेक्केणं विद्धो पायपएसंमि जिणदासो ॥ ८ ॥ तव्वेयणाइ पीडियतणुंमि सुहज्झाण-संगओ जाव । चिट्ठइ पडिमाइ ठिओ सो सावगपुंगवो धीरो ॥ ९॥ ताव अइवेयणाए आउस्सोवक्कमेण परलोग। संपत्तो उववन्नो देवो दिव्वेण रुवेणं ॥ १० ॥ एत्थंतरंमि सा वि हु सुरयं रमिउं निसाइ पज्जते । गहिऊणं पल्लंकं संवलिया नियगिहाभिमुहं ॥ ११ ॥ भार्या तस्य कुशीला निशायां तत्रैव शून्यगृहे । परपुरुषेण सार्धं सुप्ता च वरे पल्यंके ॥ ७ ॥ तस्मिंश्च पल्यंकपादकेषु चतुर्ध्वपि लोहमयकीला । तेषामेकेन विद्धः पादप्रदेशे जिनदासः ॥ ८ ॥ तद्वेदनायाः पिडिततनौ शुभध्यानसङ्गतो यावत् । तिष्ठति प्रतिमायां स्थितः स श्रावकपुङ्गवो धीरः ॥ ९ ॥ तावदतिवेदनायामायुरुपक्रमेण परलोकम् । संप्राप्त उपपन्नो देवो दिव्येन रुपेण ॥ १० ॥ अत्रान्तरे साऽपि सुरतं रत्वा निशायाः पर्यन्ते । गृहीत्वा पल्यंकं संवलिता निजगृहाभिमुखम् ॥ ११ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy