SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 224 सिद्धरससिद्धि टीभक्षिताः। रत्तिकामात्रापि न सिद्धिरजनि । ततो रसविडम्बननाटकममण्डि । तत्र पात्राण्यागत्य विजल्पन्तिकालिका नट्ठा नट्ठा कस्स कस्स नागस्स वा वंगस्स वा। नहि नहि धम्मंत फुक्त ____ अम्ह कंत सीसस्स कालिम....॥ इति राजा हसति । अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः। प्रदीपिकाधूमवेधेन राज्ञस्ताम्रमण्डिका सुवीकृता । राज्ञा दृष्टं किमेतदिति ? भ्रान्तेन नाटकनिवारितम् । राज्ञोक्तम्-तदा भोक्ष्ये यदा स सिद्धयोगी मिलिष्यति । एवं दिनत्रयेण मिलितः। तेनोक्तं-राजन् ! रसो दैवतम् । अत्थि कहंत किंपि न दीसइ । . [नत्थि] कहऊ त सुहगुरु रूसइ । जो जाणइ सो कहइ न कीमइ । अजाणं तु वियारइ ईमइ ।। इत्यवगत्य मानितः। 22.13-22. Vide रस, सिद्धयोगिन् , सिद्धयोगिनी, सिद्धरस, सिद्धरससिद्धि. f. the accomplishment of a chemical form of mercury possess ing miraculous power to change base metals into gold. 22.13. For quotation vide सिद्धरसयोगिन्. Also vide रस, सिद्धरस. adj. one who has propitiated Goddess Sarasvati by chanting the Siddha-Sarasvata charm. 86.30. Vide सारस्वत, सारस्वतमन्त्र; also vide PK. f. a conch-shell. 46.28; 47.19. Vide शिप्रा [1]; also vide PC. n. a head. 89.10. [A spelling peculiarity. ] n. a type of litter. 25.27; 34.27%; 46.43; 48.22; 56.23; 59.29%; 65.3, 4, 6; 71.9; 78.13. [This is different from start and aeft as they are separately mentioned at the same place at 59.29 and 71.9.] Vide सौख्यासन; also vide PC., PK. f. . sitting at ease. सर्वः कोऽपि निष्कासितो मध्यात् । क्षणं सुखासिकाऽस्ति । . यदि निर्जनं भवति तदा निद्रा एति । 4.30-31. Vide PK. n. luggage placed in a सुंडु or large basket. स ततः श्रुत्वा पश्चाद् व्यावृत्त्य, महिलामुत्थाप्य, सुतबाहड-चाहडान्वितः आशापल्लों गतः। तत्र चैत्ये सुंड मुक्त्वा देवं नन्तुं मध्ये गतः । ......भोजनाय सकुटुम्बो [उपवे]शितः । 32.11-16. cf. Guj. सूंडो, सूडलो in the same sense. information. एकदा मोजनी(दी)नसैन्यं दिल्लीतश्चलितम् । प्रयाणक ४ जातानि । राणकस्य सुद्धिर्जाता। वस्तुपालो बीटकं गृहीत्वाऽश्वलक्ष १ युतोऽर्बुदगिरौ गत्वा इतवान् । 79.1-2, Vide शुद्धि [1]. सिद्धसारस्वत सिप्रा सिरस् सुखासन सुखासिका
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy