SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ शस्त्रम् कृ शस्त्रिका शाटक शाटकमलनिर्धाटक शाटी शाला शालापति शालिभक्त m., n. to fight. स क्षुधितः सन् नृपं प्राह-त्वं स्ववाक्याच्युतः । अतः शस्त्रं कुरु । शस्त्रे कृते नृपेण भूमै पातयित्वा कण्ठे चरण ः प्रदत्तः । 1.23-24. f. a dagger. 90.8. Vide PK. m. 211 m. उपस्सगस्स अंतो वगडाए पूर्वे वा सक्कली वा सिहरि वा उक्खित्ताणि वा विक्खित्ताणि वा ...... नो कप्पर निग्गंथाणं वा निग्गंधीण वा अहालंदमविवत्थए. —Brhatkalpasūtra, II. 8 ( Vol. IV, p. 969.). ācārya Kşemakirti (1276 A.D.) comments on the words denoting eatables thus: 'पूपः आर्द्रखाद्यविशेष:, तद्ब्रहणेन लपनश्रीप्रभृतिकं सर्वमप्यार्द्रखाद्यकं गृहीतम् । शष्कुलिकाग्रहणेन शष्कुलिका - मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम् । Ibid., p. 970. The word is prevalent in Old Guj. in the form साकुली. Vide eg . : दुग्धवर्ण दहीथरां, घृतवर्ण घारी, सुकुमाल साकुली, सेव साकुली, परीसणहारि नही आकुली, ... Varnaka samuccaya, part I, p. 5, lines 14-15.] cf. also Modern Guj. सांकळी. n. a type of loose cloth worn around the neck and thrown -over the shoulders loosely hanging on both sides. पुत्रादपि प्रियतमैकवराटिकाणां मित्रादपि प्रथमयाचितभाटकानाम् । आजानुलम्बितमलीमसशाटकानां वज्रं दिवः पततु मूर्ध्नि किराटकानाम् ॥ f. a sārī, a kind of cloth worn by ladies. 41.20. Vide शाटक, शाटकमलनिर्धाटक, शृंङ्गारकोटिशाटी, साडी; also vide PK. शाटिका - शाटी. f. premises. खरखराणामाचार्याणां निशि कोऽपि रङ्को दुर्भिक्षे परिभ्रमन् शालाद्वारि समागतः पूत्करोति । 115.13; श्रीजिनप्रभसूरयः पत्तननगरं गच्छन्तः तपापक्षश्री सोमप्रभसूरिशालायामीयुः । Int. 31. 22-23, ततः सर्वे मूषकाः शाला[ तो बहिः] निःसृत्य सूरेरग्रे उपविष्टाः । 26-27, ततस्तस्य मूषकस्य देशपट्टो दत्तः, शालान्तर्न स्थेयम् । 29. Vide PK. 123. 15-16. Vide शाटकमलनिर्धाटक; also vide PK. शाटिका. a washerman. _ 121. 30. Vide शाटक, शाटी; also vide PC., and PK. शाटिका. a weaver. 8.19, 21; 32.11, 14-15, 18; 88.3, 10-II. Vide PC., PK. a meal in the form of boiled rice. गुरुभिरपि ततोऽभिग्रहो गृहीतः वयमाचाम्लान् तदा मोक्ष्यामः, यदा भवदभिग्रहः सेत्स्यति । भोजनवेलायां देव्या मन्त्रिणो भाजने शालिभक्तं प्राशुकजलं च मुक्तम् । मन्त्रिणा कारणं पृष्टम् । तयोक्तम् - भवतामभिग्रहोऽस्ति — यत् गुरुदत्तशेषं भोक्तव्यम् । 75.19 - 21. Vide PK. भक्त, भक्तपान.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy