SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 205 विरङ्ग विलक्ष m. lack of delight. एकदा तीर्थयात्रायां श्रीशत्रुक्षये सङ्घपतिना अवारितं सत्रागारा विहिताः । ततः सङ्घवात्सल्ये विधीयमाने घृतं त्रुटितम् । सपतिचित्ते विषादो जात इति यद्विरङ्गो भविष्यति । 75.23-24. विराधना ____f. an injury, a harm. प्रसादं विधाय मम प्रायश्चित्तं दीयताम् । प्रभो ! मया पञ्चेन्द्रियजीवस्य विराधना कृता । साऽयर्थ दूयते । 105.19. विलक्ष adj. abashed. राज्ञा अबोटिका अभिहिताः-यद्यमूभ्यो देवीभ्योऽरोचिष्यन्त तदा ग्रसिष्यन्त । परं न ग्रस्ताः । तस्मादमूभ्यो मांसं नेष्टं किन्तु भवतामेवेष्टम् । तस्मादहं जीववधं न करिष्ये । ते विलक्षाः स्थिताः। छागमूल्यसमेन धनेन नैवेद्यानि कारितानि । 41.32-42.1-2. वि+Vलग tocling to. शिरो शाखायां विलग्नमेव स्थितम् । 85.5%3 श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः। 85.8. VideVलग ; also vide PK. वि+Vलोक to require. अत्र राजा विलोक्यते । कथम् । योऽत्र राजा भवति स रात्रौ विपद्यते। I.14%3; यशःपटहः करी विलोक्यते । किमर्थम् ? । देव! तेन विना द्वादशवार्षिको विग्रहो न भज्यते । 23.22; कः कन्यां प्रयच्छति । सर्व निष्पन्नम् , भवतां वाक्यमेव विलोक्यते । 32.30-31; रक्षको भवदीयसुतो विलोक्यते । .37.1; को विलोक्यते ?| 39.7% शक्तिरस्ति परं सान्निध्यकर्ता कोऽपि विलोक्यते । 48.15; तेन स्वजीवनार्थ विक्रेतुं कोहलकानि समानीतानि । विक्रेतुं लग्नः । 'ईछ' सम्बन्धेन नवकोहलकानि गतानि । चत्वारो विलोक्यन्ते । खेटके पतितः । स आत्मानं विक्रेतुं कामोऽपि न छुटति । IIO.I-10. Vide अव+Vलोक्;also vide PK. विवेकनारायण an epithet of king Naravarman of Mālava; lit.: "Nārayana (i.e. Lord Visnu) in the matter of discrimination". एकवेलं राज्ञा कथितम्-मदन ! वीसलेन राज्ञा तव नेत्रे कथं कर्षिते ? | गाढाग्रह पृष्टेन तेनोक्तम्-विवेकनारायण! गूर्जरधराधिपतिरस्मत्स्वामी विवेकबृहस्पतिः। यथा रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । अत एवं विहितम् | 79.21-23. विवेकबृहस्पति adj. it.: 'Brhaspatiin the matter of discrimination': [1] an adjective of Gurjaratrai.e. Gujarata. देव ! मया सह वादः कार्यताम् । अहं सिद्धचक्रवतीति बिरुदं न सहे। विवेकबृहस्पतिगुर्जरत्रेति च नरसमुद्रं पत्तनं च-एतानहं न मन्ये । 28.18-20; गूर्जरत्राया विवेकबृहस्पतित्वम्, 29.31. [2] an epithet of king Visaladeva of Gujarata. 79.22. For quotation vide विवेकनारायण. विशोपक m.- a type of small coin. 132.7. [This is the same as विंशोपक which occurs both in PC. and PK, farit97 also occurs at .. . PC. 53.2.] विधविश्वाकोश- m. universal censure; lit : ' censure by the whole world'. 13.16. Vide PC. adj.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy