SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 197 वराटक वराटिक Vवर्ण वर्णन n. apna वर्धापन used in the sense of a stout rope in Skt. commentaries on Jaina Canon and allied works. cf. Guj. art and Hindi बरत in the same sense.] m. a cowry. सर्वः कोऽपि वाचयति, अत्र इयद् द्रव्यं लमम् , परं काणवराटकमपि गृहीतुं न पारयति । 57.16. Vide काणवराटक, वराटिक; also vide PK. m. same as वराटक. 123.15. to praise. पृष्टम्-प्रभो! कीगावासः । इतः शिष्यमाणिक्येनोक्तम्-यदि पौषधशाला भवति तदा वर्ण्यते। 31. 19-20. Vide वर्णन. a praise. महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता स्वर्णरत्नखचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । वर्णनं कुर्वति.......... 9.9-10; साहसमवलम्ब्य गोदावरीतीरमायातस्तत्र राधावेधो मण्डितः। तस्याधस्तैलकडाहिरुत्कलति । नृपस्तस्यास्तीरे स्थाने स्थितः। कवीन्द्रनानावर्णनमारब्धम् । 20. 23-24. Vide Vवर्ण; also vide PK. वर्णना. n. [1] congratulatory happy tidings. सूर्योदये पुत्रजन्मवर्धापनम् II.20-21, 22, 26. Vide वर्धापनिका; also vide PC. वर्धापना. [2] a congratulatory festival. नृपेण बलं बन्धोदृष्ट्वा वर्धापनं प्रारब्धम् । 13.27%; तत्र धवलगृहमारब्धम् । काठदले निष्पद्यमाने, भित्तयः पृथुला जाताः ।...सा वर्धापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता। 102.15-17. Vide वर्धापनक, वपिनिक; also vide PC., PK. cf. Guj. वधामणु. Vide Vवृथ् . n. a congratulatory festival. नृपे आयाते गजो जीवितः-इति वर्धापन कान्यभूवन् 6.19; 12.31; पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण वर्धापनकान्यारब्धानि । 89.19, 22, 26. cf. Guj. वधाम'. Vide वर्डापन, वर्धापनिक, Vवृध. [1] m. a messenger conveying some congratulatory tidi ngs. वर्धापनिकेनोक्तम्-देव ! सुरिङ्गा पातिता। 51.5; वर्धापनिकेनेत्युक्तम् - यत् प्रवहणान्यष्टादश क्षेमेणागतानि । 99. 18. cf. Guj. वधामणियो. Vide PK. वर्धापक. [2] n.a congratulatory festival. एवं श्रीसः शत्रजयाधो वर्धापनि कानि कृत्वोपर्यारूढः । 59. 32. cf. Guj. वधामणE. Vide वर्धापन, वर्धापनक, Vवृध्. f. breaking- congratulatory tidings. श्रीभद्रबाहुपार्थे वर्धापनिकाकृते मनुष्यः प्रहितः । 91. 2. cf. Guj. वधामणी. Vide वर्धापन; also vide PK., and PC. वर्धापना-वर्धापनिका. n. a body. 16.28. . [1] to turn back, to return. बलमानः 8.10%; 34.26; 43.14%B 48.22; 50.10%; 92.23; बलमानाः 98.31; वलमानम् 83.27%; बलमानस्य 19.6%; वकमानं विज्ञापितम् 39.19: बलन् 109.20%3B वर्धापनक वर्धापनिक वापनिका वर्म(न्) वल्
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy