SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 184 मुलाण मुहडासा मुहुयानगर मूटक मूढक मूर्तीब्रह्मन् मूषिका [2] Governorship. नृपस्तुष्टः, अम्बडस्य लाडदेशमुद्रां ददौ । 40.4. Vide श्रीकरी, सर्वमुद्राधिकारी. . m. a Muslim theologian. एकदा सभास्थे सुरत्राणे सूरिभिः समं धर्मगोष्ठी कुर्वाणे कोपि मुलाण आगतः । तेन निजटोपिका आकाशे स्थापिता | Int. 30.18.cf. Arabic mulli B Guj. मुल्ला, मुलां; Hindi, Mar. मुल्ला. n. N. of a town in Gujarāta, modern Modāsā in Sābarakāņthă district. 123.13.....-- ___n. N. of a town on the coast of Saurastra, modern Mahuva. 99.13. __m. a weight of 50 maunds. 40.2%; 46.27. Vide मूडा, मूढक; also vide PK. m. pl. same as मूटक. 52.33; 53.23. cf. Kannada मुडि and Konkani मूंडो in the sense of a measure equivalent to 3 Kalasis. Vide मूढक; also vide PC. . m. same as मूटक. एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् । 80.29. Vide मूडा. adj. m. God Brahman incarnate. इतश्च तत्र पुरि मूर्तीब्रह्मा मयूरो नाम महा कविरस्ति | 15.17. a small mouse. कस्यापि व्यवहारिणः स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः संजाताः । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः । तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । 114.25-26. Vide उन्दरिका. यदि मरसि तदाहमपि त्वामनु मरिष्यामि 6.28 ; मरति 84.9. adj. f. unfortunate; i.e., a widow; lit. :'(as good as) dead'. एका मृता ब्राह्मण्यस्ति । तस्या जारेण सह सुता जाता । सा तां त्यक्तुं रात्रौ बहिर्गता। 7.25. m. N. of a predatory tribe. हे पान्थ ! पुरस्य मध्ये समागच्छ । अत्र मेदानां प्रतिभयेन रात्रौ कोऽपि बहिर्न तिष्ठति । 101.27-28, इतो रात्रौ मेदधाटी प्रसृता। 30, त्वयाऽस्माकं पुरे मेदोपद्रवो रक्ष्यः । 33, मेदानामुपद्रवो रक्षणीयः । 34%; मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु पाश्चात्ये उपद्रवं करोति । 102.1, 3, 4. Vide मेदपाट. m. the village inhabited by the Medas. 102.4. Vide मेद. f. the ceremony of hoisting and worshipping a huge banner. मेरुमहाध्वजा-महापूजा-अमारिकादिसर्व प्रघर्तितम् | 43.20. m. a collection (of funds). तदनु अति हृष्टेन तेन पञ्चाशतं द्रम्माणां प्रतिदिनं भोगपुष्पादि पूरितम् | परमेतत्सर्व सूरिध्यानबलेनैव । तस्मिन्मेले जिनालयं कारितं येन निजावासस्थितो नित्यं प्रणामं करोति । Int. 31.4-5. Vide PK. for another sense. मेदपाट मेरुमहाध्वजा
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy