SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 182 . मीनति Vमील cf. Guj. मळवु, मेळवq in both these senses. Vide /मील; also . vide PK. f. an earnest request, an entreaty. सुरत्राणेनोक्तम्-सर्वैर्भूतैर्ममाग्रे मीनतिः कृता, अयं दुष्टः अस्मानभिभवति तेन त्वया शिक्षा दातव्या+ 32.6. cf. Guj. मीनतजारी; Hindi मिनती, मिन्नत; Mar. मिनती. [1] to meet. कुतः समायातः । छाडापुत्री बाई हांसी तस्या मीलनाय । 30.30; पुनः सङ्घ मील्य प्रायश्चित्तं कृतवन्तः । 105.23. cf. Guj. मळवू. [2] (causal) to mix, to mingle. नागार्जुनश्चरणक्षालनं कृत्वा स्वाद वर्ण-गन्धादिभिः सप्तोत्तरं शतमौषधानाममीलयत् । 91.13. cf. Guj. मेळवq. [3] (causal) to collect. प्रासादार्थ द्रव्यं मीलयित्वा महिषपुरात् श्रीमल्लवादिशिष्य आनेश्वराभिधो नियुक्तः । 96.2. cf. Guj. मेळवq. Vide /मिल. m. a troop of colts. प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति । त्वया कुण्ड्यः कुमजलै त्वा प्रतोल्युपर्युपविश्य स्थेयम् । अग्रे गच्छता, हयानां छटा देयाः । येषां ता लगिष्यन्ति तेषां वर्णपरावर्तो भविष्यति । मध्ये प्रवेशं च बिधास्यन्ति । प्रातस्तथैव कृतम् । बहवोऽश्वाः प्रविष्टाः पुरान्तः । तथा महान्तमेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम्-भव भव इति । तदनु प्रविशन्तः स्थिताः । वाहरायां समागतायां पृष्टम्-अस्माकमश्वाः प्रविष्टा भविष्यन्ति । लाखणेनोक्तम् -मध्ये समेत्य पश्यत । तैरश्वसाधनं निरैक्षि द्वौ हयौ लब्धौ । तावादाय गताः । येषां छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । एवमश्वसहस्र १२ जाताः । महदाधिपत्यं जातम् । 102. 6-12. n. the twisting of the face. 5.4. Vide PC. मुखमोटना. [1] to appoint, to entrust certain work to. शरीरमेकान्ते मुक्त्वा तं प्रहरके मुत्वा 6.17%; मृणालवती चेटी परिचर्याकृते मुक्ता । 14.10%; मन्त्री सान्तूः श्रीपत्तने मुक्तः। 35.24; अपरेष्वपि व्यापारेषु खमनुष्यान्मुमोच। 56.8; यं श्रीशत्रुञ्जये कर्मस्थाये मुच्यते स देवद्रव्यं विनाशयति । 64.24 (Guj. translation : 'जेने मूकवामां आवे छे मुकेरक मुखमोटन Vमुच् ते'). [2] to place, to put... कस्मिन्करे पिण्डं मुञ्चामि ? 8.6, मुञ्चतु 6; आसनं न मोचयति 20.13%; अनशने स्वीकृते भूमौ मुक्ता। 37.22%3B श्रीगुरूणां पुरो विज्ञप्तिमुक्ता। 40.16; पिण्डः पश्चान्मुक्तः। 46.21; भूमौ मुक्तेन 47.18; तत्र चैत्ये सुंडु मुक्त्वा देवं नन्तुं मध्ये गतः 32.12; तस्य गृहे मनुष्याणि मुक्तानि । 56.33; भूगता क्रियते जनवेश्मसु वा मुच्यते । 57.13-14%; मुक्तम् 75.20%; मुक्तः 84.9%; 85.3; 87.28%; मुक्तम् 90.21, मुक्तः 23; 92.20; मुक्ता 95.18 ; भाण्डागारे मुञ्च 102.24%; मुक्तानि II5.9-10, 26; मुक्ता 130.2 ; परिग्रहं प्रमाणीकुर्वन् प्रभुमिः सामु० द्रमा ३[लक्षा:-टि०] मोकला मोचिताः। 132.83; मुक्तानि Int. 21.28; मुच्यते Int. 28.15.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy