SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ बलहट्ट बलानक बहि: + गम् बहिर्भूमि बहुरूपिणी विद्या बलिस्ते जिह्वायाः idiom lit : ' may some oblation be offered to your tongue', i.e., ‘I thank you for giving such happy tidings. ' अरे ! ते काष्ठानि लास्यति ? अद्य नृपः परासुरासीत् । तेनोक्तम् - बलिस्ते जिह्वाया अद्य विशेषतो मम काष्ठानि महार्घ्याणि विक्रेष्यन्ते । 5.12-13. [ This is an idiomatic expression indicating joy. ] cf. Guj. idiom 'तारा मोढामां गोळ'. बाई बाण बान्धव बाप बापपुत्र 170 मुङ्गानुगत मुद्गरानुरुगदाघातोद्धतान् व्यन्तरान् वेतालानतुलानलाभविकटान् झोटिङ्गचेटानपि । जित्वा सत्वरमाजितः पितृवने नक्तंचराधीश्वरं बद्धा बर्बर मुर्वरापतिरसौ चक्रे चिरात्किङ्करम् ॥ 134.16–19. n. [The first two references are to the well-known वीर वेताल conquered by the great king Vikramaditya of Ujjayini; while the last two references are to the being known as ' बाबरो भूत' in the fables of Siddharāja Jayasimha, the great ruler of medieval Gujarāta.] Vide PC. m. an army-shop. रोगिणा घण्टा वादनीया । यथा वैद्या मिलन्ति, चिकित्सां कुर्वन्ति च । अपरं च रोगिणा बलहट्टेषु भेषजान्नादि ग्राह्यम् | 22.24-25. Vide हट्ट. f. going to ease one's bowels. ततः पूर्देवतया श्रीवर्द्धमानसूरीणां बहिर्भूमौ रोदनेन ज्ञापनम् । 83.6; तया भयभीतयोक्तम् - अहं बहिर्भूमौ यास्यामि । 84.5-6, सा मृत्युर्वेलायां बहिर्भूमौ गता । 8-9. Vide बहि: + V गम्, भूमौ / गम् ; also vide PK. बहिर्भूमिं गम् . m. the pinnacle or ornamental top on the gate. तत्र चैत्यबलानके ९ घडी सुवर्णस्य चतुरस्त्रं कलशं ददौ । 40.32-33; तत्र गह्वरमध्ये चैत्ये गर्भगृहत्रयं कृत्वा रत्न- मणि-स्वर्ण-मयबिम्बत्रयं कृत्वा तत्र [ स्थापितं ]... काञ्चनबलानकं कृतम् । 97.17-18. Vide PC. बलानकमण्डप. f. N. of a lore which would enable one to assume many forms simultaneously. यत्र न यान्ति तत्र ते श्राद्धा विषादं कुर्वते । अतस्तां बहुरूपिणीं विद्यां स्मृत्वा रूपान् विधाय सर्वेषां मनोरथाः पूरिताः । 115.5-6. m. f. an honorific term for ladies. 30.30; 43.4; 123.14. cf. Desi बाइया; Guj., Hindi, Mar. बाई. an arrow. 86.14, 15; 87.18. [A gender peculiarity. ] a brother. तेषां गुरुबान्धवाः श्रीजिनवल्लभसूरयः 43.5-6. Vide PK. a father. 118.15. Vide PC. the father's son. 118.15. Vide PC. to go outside (the village), i.e., to go to ease one's bowels. यो भक्ते समागते बहिर्गन्ता । 113. 18. Vide बहिर्भूमि, बाह्यभूमौ / गम् ; also vide PK. बहिर्भूमिं V गम् .
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy